OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 31, 2019

राष्ट्रियजनतान्त्रिकसंयुत्या: मन्त्रिपरिषद: शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
  नवदिल्ली> राष्ट्रियजनतान्त्रिकसंयुते: नेता नरेन्‍द्रमोदी केन्द्रीयमन्त्रिपरिषद: सदस्याश्च गतसायं राष्‍ट्रपतिभवने पदगोपनीयताया: शपथवचनं ग्रहीतवन्त:। अनवरतं द्वितीयवारं प्रधानमन्त्रिपदस्य शपथवचनेन राष्‍ट्रपतिना रामनाथकोविन्देन श्रीमोदी प्रतिज्ञापित:। चतुर्विंशति: संसत्सदस्या: केन्द्रीयमन्त्रित्वेन, नव सदस्या: राज्यमन्त्रिस्वतन्त्रप्रभारत्वेन, चतुर्विंशतिश्च राज्यमन्त्रित्वेन पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिता:।

  राजधान्यां नवदिल्यां समायोजिते शपथग्रहणसमारोहे बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थिता: आसन्। सममेव बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे भागो भजित:। भारतेन प्रतिवेशि देशान् प्राथमिकता प्रददतता प्रशासनस्य नीतिमुररीकृत्य बिम्‍स्‍टेकदेशानां नेतार: अपि आमंत्रिता:। वरिष्ठपत्रकार: इंद्राणी बैनर्जी बिम्सटेकदेशानाम नेतृभ्य: आमन्त्रणविषयिणि विदेशनीति: महत्वपूर्णा प्रतिपादिता।