OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 24, 2019

मोदी अजय्यः , राष्ट्रशासनाय पुनरपि एन् डि ए ; कमलोद्यानं विस्तृतम्।
एन् डि ए - ३५२ । भाजपादलस्यैकस्यैव शासनाधिकारसंख्या - ३०३ । केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः। अमेठ्यां राहुलगान्धी पराजितः, वयनाटे अत्युज्वलविजयः।
नवदिल्ली >  १७ तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य ३५२ स्थानबलेन देशीय जनायत्त सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः।

   पक्षसंख्याप्रकारः एवम् - कोष्ठके २०१४ पक्षसंख्याक्रमः।

एन् डि ए - ३५२ [३३९] बिजेपी - ३०३ [२८२], शिवसेना - १८ [१८], जनतादल् (यु) - १६ [२], एल् जे पी - ६ [६], शि. अका.दल् - २ [४], अप्नादल् - २ [२], एऐ ए डि एं के - १ [३७], अन्ये ५ [०]।
यू पि ए - ९१ [५७] . कोण्ग्रस् - ५२ [४४] , डि एं के - २३ [०], एन् सि पी - ५ [६], मुस्लीं लीग् - ३ [२], एन् सि - ३ [०], जे एम् एम् - १ [२], अन्ये ४ [३]।