OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 4, 2019

 कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्। 

 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते।