OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 18, 2019

ममतायै हताशा- राजीवकुमारस्य ग्रहणं विरुद्ध्यादेशः प्रतिनिवर्तितः।
    नवदिल्ली> शारदा 'चिट्स्' अलीकव्यवहारानुबन्धतया कोल्कात्ता भूतपूर्व कम्मीषणर् राजीवकुमारः बन्धितः भविष्यति। तस्य ग्रहणे पूर्वकृत-निवारणादेशः न्यायालयेन प्रतिनिवर्तः। सप्ताहानन्तरं व्यवहारप्रक्रमान् अनुसृत्य पुरतो गन्तुं सि बि ऐ संस्थायै अनुज्ञा प्रदत्ता। राजीवकुमारं  स्वाधीने पालयितुं सि बि ऐ दलेन सर्वोच्च न्यायालये  याचिकां  दत्तम् आसीत्I एषः राजीवकुमारः व्यवहारस्य अपराधसंबन्धितानि प्रमाणानि नाशं कृतवान्  अन्वेषणाय सः सहयोगः न ददाति इत्यस्ति सि बि ऐ संस्थायाः उपक्षेपः। बंगाल् मुख्यमन्त्रिणी ममता बानर्जी इत्यस्याः  समीपवर्ती भवति राजीवकुमारः। अतः तं प्रश्नविचारणां कर्तुं आरक्षकनियन्त्रणे स्थापयितुं सि बि ऐ कृते बाधा आसीत्| फेब्रुवरि ५ पर्यन्तं तं आरक्षकनियन्त्रणे स्थापयितुं  सर्वोच्च न्यायालयस्य बाधा आसीत् । सा इदानीं व्यस्था अभवत्। 
    'शारदा धनकार्य' प्रकरणे  अन्वेषणस्य उत्तरदायी आसीत् एषः। किन्तु सः अलीकस्य प्रमाणानां  नाशम् अकरोत्‌। सङ्गणकयन्त्राण्यपि स अपराधसंबन्धिनां प्रमाणानां नाशं कृतवान् इति सि बि ऐ संस्थया सर्वोच्चन्यायालये निवेदितम्।