OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 18, 2019

जनायत्तशासनार्थम् अन्तिमो विधिः श्वः। 
नवदिल्ली >  भारतस्य जनायत्तशासनस्य अनन्तरसोपानाय रजनैतिकदलैः मासद्वयाधिकं यावदनुवर्तमानस्य जनहिताहवस्य श्वः परिसमाप्तिः। लोकसभानिर्वाचनस्य सप्तमं तथा अन्तिमं सोपानं रविवासरे सम्पद्यते। सप्तसु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशे च ५९ मण्डलानां जनविधिरेव श्वः प्रचलिष्यति। 
  पञ्चाबे १३, उत्तरप्रदेशे १३, वङ्गे  ९, बीहारे ८, मध्यप्रदेशे ८, हिमाचले ४, झार्खण्डे ३, चण्डीगढे १ इत्येवं सन्ति निर्वाचनाय अवशिष्टानि मण्डलानि। प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्थानाशित्वेन सविशिष्टं वाराणसी भवति एतेषु तारमण्डलम्।