OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 5, 2019

पञ्चमसोपाननिर्वाचनं श्वः ; ५१ मण्डलेषु। 
   नवदिल्ली > भारते लोकसभानिर्वाचनस्य पञ्चमं सोपानं सोमवासरे (श्वः) सम्पत्स्यते। तदर्थं घोषप्रचारणं ह्यः समाप्तम्। उत्तरप्रदेश् (14), राजस्थान्(12), बंगाल् (7), मध्य प्रदेश्(7), बीहार् (5), झार्खण्ड्(4), जम्मु-काश्मीर् (2) इति ५१ मण्डलेषु अस्ति निर्वाचनम्। 
  कोण्ग्रस् अध्यक्षः राहुल गान्धी, यू पि ए सख्याध्यक्षा सोणिया गान्धी, केन्द्रमन्त्रिणः राजनाथसिंहः, राज्यवर्धन् सिंहराथोड्, जयन्त सिंहः, इत्यादयः अस्मिन् सोपाने जनविधिकाङ्क्षिणः प्रमुखाः भवन्ति।