OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 4, 2019

सप्तसु उच्चन्यायालयेषु नूतनाः मुख्यन्यायाधीशाः। 
नवदिल्ली > भारतस्य सप्तसु राज्येषु नूतनाः मुख्यन्यायाधीशाः नियुक्ताः। केरलं, हिमाचलप्रदेशः, पञ्चाब-हरियाना, राजस्थानं, सिक्किमः, आन्ध्रप्रदेशः, आस्सामः इत्येषु राज्यस्थेषु उच्चनीतिपीठेषु एव नूतनाः नियुक्ताः। 
  मदिराशि उच्चन्यायालयात् न्या. एस् मणिकुमारः केरलस्य मुख्यन्यायाधीशरूपेण नियुक्तः। अन्ये मुख्यन्यायाधीशाः - न्या. एल् . नारायणस्वामी - हिमाचलप्रदेशः, न्या. रविशङ्कर झा- पञ्चाब-हरियाना, न्या. इन्द्रजित् महन्तिः - राजस्थानं, न्या. अजय लाम्बा - आस्सामः, न्या. अरूप गोस्वामी - सिक्किमः, न्या . जे के महेश्वरी - आन्ध्रप्रदेशः।