OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 1, 2021

 म्यान्मर् देशे सैनिकाधिपत्यंम् 

सूची बन्धने।

   रङ्कूण्> म्यान्मर् देशे पुनरपि शासने सैनिकाधिनिवेशः अभवत्। शासनदलः नाषणल् लीग् फोर् डेमोक्रसि ( N L D ) इत्यस्य नेतृणी आङ् सान् सूचि राष्ट्रपति विन् मिन्टः अन्ये नेतारः च बन्धिताः। सैनिक नेतारः राष्ट्रे त्वरितप्रक्रमकालः ख्यापितवन्तः। अद्य उषसि एव नेतारः बन्धिताः अभवन्। नूतनतया निर्वचने विजयं प्राप्तवताः श्वः शासनं स्वीकर्तुं सज्जाः असन्। तदानीमेव आसीत् ईशृशी घटना। राष्ट्रस्य टी वी, रेडियो प्रवर्तनानि स्तगायितम्। प्रधाननगराणि सर्वाणि सैनिकाधीनम् अभवन्। राजधान्यां नैपितो इत्यत्र दूरभाषा-अन्तर्जालादि सेवाः निराकृताः। अतः तस्मिन् किं प्रचलति इति विस्तरेणज्ञातुं वार्ताहराः प्रयत्नं कुर्वन्तः सन्ति।