OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 21, 2021

 सप्तमासानां यत्रा, ३० कोटि मैल् दूरम्। सिवियरन्स् कुजग्रहं प्राप्तम्।

  वाषिङ्टण्> नास सङ्घटनस्य कुजदौत्यपेटकं पेर्सिवियरन्स् रोवरः कुजग्रहं प्राप्तम्। शुक्रवासरे भारतसमये २:२५ वादने रोवरः कुजमण्डलं प्राप्तम्। कुजान्तरीक्षे १९ ,५०० किलोमीट्टर् वेगेन सञ्चारं कृत्वा पारचूट् उयुज्य प्रतलम् अवतरिम्। कुजग्रहस्य पूर्वकालवातावरणं ग्रहशास्त्रं च ज्ञातव्यम् इत्यस्ति लक्ष्यम्। कुजस्य जीवस्पन्दम् अधिकृत्य अध्ययनमेव मुख्यलक्ष्यम्। गत सप्तमासाभ्यन्तरे ३० कोटि मैल् सञ्चारं कृत्वा एव कुजग्रहं प्राप्तम्।