OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 7, 2021

१११ सामाजिकविद्यालयाः अपि श्रेष्ठाः अभवन्। 

    अनन्तपुरी> केरले १११ सामाजिकविद्यालयाः अपि गतदिने श्रेष्ठताकेन्द्राणि अभवन्। सामाजिक शिक्षणविभागस्य भौतिकसुविधाविकासाभियोजनायाः अंशतया 'किफ्बि'नामकधननिधिमुपयुज्य निर्मितानां १११ विद्यालयानां समुद्घाटनं मुख्यमन्त्रिणा पिणरायि विजयेन दृश्यश्रव्यमाध्यमद्वारा [Video Conference] कृतम्। 

  राज्यस्य विप्रकृष्टग्रामेषु वर्तमानेभ्यः छात्रेभ्यः अपि अन्ताराष्ट्रस्तरीया श्रेष्ठा शैक्षिकसुविधा लभते इत्येव अस्याः अभियोजनायाः लक्ष्य इति मुख्यमन्त्रिणा उक्तम्। 

  शिक्षामन्त्री प्रोफ. सि रवीन्द्रनाथस्य आद्ध्यक्षे आयोजिते मेलने वित्तमन्त्री डो. टि एम् तोमस् ऐसकः मुख्यभाषणमकरोत्। प्रतिविद्यालयेषु अपि प्रादेशिकस्तरे उद्घाटनसभाः आयोजिताश्च।