OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 14, 2021

 विश्वस्वास्थ्य सङ्घटनाय कोविडस्य प्राथमिकविवरणानि प्रदातुं चीनेन वैमुख्यं प्रकाशितम्।


बैजिङ्>  विश्वस्वास्थ्य सङ्घटनस्य नेतृत्वे कोविड् रोगाणोः प्रभवकेन्द्रम् अन्विष्यमाणेभ्यः सङ्घेभ्यः प्राथमिक-कोविड् बाधायाः विशदविवरणानि प्रदातुं चीनः विसम्मतं प्रकटितवन्तः। एवं चेत् महारोगः कथम् आरम्भः कृतः इति अवगन्तुं न शक्यते इति रोयिटेरस्  वार्तासंस्थां प्रति सङ्घः अवदत्।  प्रथमतया रोगग्रस्तानां १७४ जनानां विवरणानि एव सङ्घः अपृच्छत्। किन्तु चीनेन तेषां सङ्ग्रहः एव प्रदत्तः इति ओस्ट्रेलियायाः सङ्घाङ्गः डोमिनिक् डेयरः उक्तवान्।