OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 13, 2021

 गूगिल् माप् इत्यस्य स्थानं इतःपरं माप् मै इन्टिया संवहति।

  नवदेहली>आत्मनिर्भर-योजनया सम्पुष्टम् ऐ एस् आर् ओ संस्थया निर्मितं भारतस्य 'माप् मै इन्ट्य' समागच्छति। गूगिल् माप् इत्यस्य स्थाने स्वराष्ट्रनिर्मितम् अनुप्रयोगः भवतु इति राष्ट्रप्रेमिणां चिरकालाभिलाषः भवति। विलम्बं विना अभिलाषकलिका विकासं यास्यति इति वार्ता सर्वेषां मोदाय भवति।