OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 24, 2023

 योगप्रतिभाया: आयोजनम् ई-टेक्नोमाइण्डसंस्थया कृतम्।

-कुलदीपमैन्दोला। कोटद्वार।

     योगदिवसोपलक्ष्ये E-techno mind इत्यनेन च सार्थकयोगशाला-कण्वनगरीकोटद्वार -द्वारा योगदिवस: समाचरित:। सद्भावनाकालोनीशिब्बूनगरकोटद्वारे  योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं कुर्वन्ति। बुधवासरे अत्र विशेषायोजनं सञ्जातं। राष्ट्री ट्रीययोगासनेषु क्रीडां प्रति जागरयितुं योगासनप्रतियोगिताया:  आयोजनं संस्थाद्वारा अभवत् । यत्र अनेकबालकै: प्रतिभाग: कृत:। आयोजनं श्री राकेशकंडवालस्य शारीरिकशिक्षकस्य च राजकीय-इंटर-कॉलेजकांडाखालत: एवं श्री अजयजोशीवर्यस्य  E techno mind इत्यनयो: संचालनेन समारभत्। 

     अवसरेस्मिन् अभिभावकै: उक्तं यत् एतेन अभ्यासेन बालकेषु नूतनसंस्कार: समागत: शारीरिकस्वास्थ्येन सह विचारेषु कार्येषु परिवर्तनं दृश्यते । विशेषरूपेण बाला: टीवी मोबाइल इत्यनयो: दूरे एव सन्ति। वयं सन्तुष्टा: स्म: यत् अस्माकं सन्ततिषु एतादृश: संस्कार: समायाति । श्री अवनीशपन्तवर्येण अत्र सर्वै: सह बालकसन्दर्भे योगविषये चर्चा परिचर्चा कृता तै: कथितं यत् आधुनिकसमाजे संस्काराणाम् आकांक्षा अस्माभि: यथा चिन्त्यते तथैव अत्र प्राप्तुं शक्नुम:।  श्रीराकेशकण्डवालद्वारा च सोनमपन्तद्वारा अत्र योगद्वारा बालकेषु संस्काराणां भाव: समुत्पन्न: क्रियते अस्य कृते द्वयोरेव महद्योगदानं विद्यते।

    अवसरेस्मिन् अभिभावकै: सह विभिन्नगणमान्येषु ।श्री कुलदीपमैंदोला  राजकीय-इंटर-कॉलेज-कोटद्वारत: श्री संजीवकुमार: श्री पूरणनेगी  सुधाजोशी  हिमानीघिल्डियाल:  ममताकण्डवाल: सोनमरावत: पूजामधवाल: श्री अवनीशपंत: पत्रकारवर्य: आदय:  उपस्थिता: आसन्। सर्वै: योगदिवसोपक्ष्ये योगाभ्यास: कृत: तथा च जोशीपरिवारेण योगबालानां कृते पारितोषिकवितरणम् अपि  कृतम् ।