OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 20, 2023

अन्ताराष्ट्रिय योगदिनम् : आर्ट्टिक्-अन्टार्टिक् भारतीयगवेषणकेन्द्रेषु योगासनप्रदर्शनाय सज्जिताः इति आयुष् मन्त्रालयम् ।

- रेष्मा.एस्.राज्

   अन्ताराष्ट्रिययोगदिने आर्ट्टिक्-अन्टार्टिक् स्थानॆषु विद्यमानेषु भारतीयगवेषणकेन्द्रेषु योगप्रशिक्षणं भविष्यति। आर्ट्टिक् प्रदेशस्थ हिमाद्रि तथा अन्टार्टिक् प्रदेशस्थ भारतिगवेष्ण केन्द्राभ्यां साकं माध्यन्दिनीय रेखायाः (PRIME MERIDIAN) पार्श्वे विद्यमानानि राष्ट्राण्यपि योगप्रदर्शने भागं करिष्यन्तीति आयुष् मन्त्रालयेन ख्यापितम्। एवं च OCEAN RING OF YOGA इति संस्थायाः नेतृत्वे अमेरिक्का, रूस्, पोर्चुगल्, मोरोक्को आदि चतुर्त्रिंशत् राष्ट्रेषु विद्यमानेषु भारतीय महानौकानिलयेषु च योगदिनाचरणं भविष्यतीति अधिकारिणः संसूचितवन्तः। जूण् एकविंशत्यां न्यूयोर्क्कस्थ संयुक्तराष्ट्रसमितेः (UNITED NATIONS) केन्द्रकार्यालये प्रधानमन्त्रिणः नरेन्द्रमेदिनः साध्यक्षत्वे राष्ट्रान्तरीय योददिनस्य समारम्भः भविष्यति। उपराष्ट्रपतिः जगदीप् धनकरमहोदयस्य उत्तरदियित्वे राष्ट्रतलाचरणानि मध्यप्रदेशस्थ जबल्पूरे च प्रारब्स्यति। पृतन्या-नाविक-व्योम सेनया सह ऎ.टि.बि.पि, बि.एस्.एफ्, बि.आर्.ओ सेनासंघाः च संयुक्तरीत्या योगप्रदर्शनं करिष्यति।