OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 16, 2023

 विद्यालये शुल्कत्वेन अपशिष्टम् -  नैजीरियाभियोजना नूतनादर्शः। 

लेगोस् [नैजीरिया]> नैजीरियाराष्ट्रस्य लेगोस् नगरे प्रवृत्तिपथमानीतायाः नूतनाभियोजनायाः प्रयोजनद्वयमस्ति। नगरं  मालिन्यमुक्तं भविष्यति, तथा च शुल्कार्पणाशक्यानां स्थगिताध्ययनछात्राणां विद्यालयं प्रति पुनरागमनम्। 

  आफ्रिक्कन् क्लीन् अप् इनिष्यियेटीव्   [African Clean up Initiative] नामिकया आफ्रिक्कायाः शुद्धीकरणसंरम्भसंस्थया   अभियोजनेयम् आविष्कृता। लेगोसनगरस्थेषु  विद्यालयेषु भग्नानि  पलास्तिकभाजनानि, जीर्णाः कूप्यः इत्यादीनि पुनरुपयोगयोग्यानि अपशिष्टानि एव छात्रेभ्यः विद्यालयशुल्करूपेण विद्यालयाधिकारिणः स्वीकुर्वन्ति। अपशिष्टवस्तूनां मूल्यं शुल्कतया मान्यते। विद्यालयैः सञ्चितानि मालिन्यानि उपर्युक्तसंघटनेन संस्कुर्वन्ति। इदानीं ४० विद्यालयाः अस्यामभियोजनायां भागं स्वीकुर्वन्तः सन्ति। 

  छात्रैः आनीतानां उच्छिष्टखण्डसञ्चयानां विक्रयेण लब्धं धनं छात्राणां सरूपवेष पुस्तकादीनां क्रयणाय उपयुज्यते। येषां गृहे उच्छिष्टखण्डसञ्चयः नास्ति ते वीथ्यादिभ्यः संगृह्य विद्यालयमानयन्ति। अतः वीथीपार्श्वाश्च स्वच्छाः भवेयुः  इति अस्याः अभियोजनायाः परिणतिः।