OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 28, 2023

 विरतवेतनपरिष्करणाय केन्द्रसर्वकारः।

नवदिल्ली> २००४ तमे वर्षे विधत्तां राष्ट्रिय विरतवेतनाभियोजनां [National Pension Scheme]  परिष्कर्तुं केन्द्रप्रशासनेन उद्यमते। औद्योगिककालस्य अन्तिमचरणे यत् वेतनं स्वीकृतं तस्य ४०% विरतवेतनरूपेण लभ्यमानरीत्या अभियोजनां परिष्कर्तुमेव प्रशासनस्य प्रक्रमः। सार्वजनिक निर्वाचनात् पूर्वमेव एतस्मिन् विषये निर्णयः भविष्यति। 

   विपक्षदलीयप्रशासकराज्येषु पूर्वतनविरतवेतनाभियोजना विधत्ता अस्ति। आगामिनिर्वाचने एन् पि एस् नामिकाभियोजनया  प्रत्याघातः न भूयादिति केन्दसर्वकारः इच्छति।