OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 28, 2023

 बेतवोलु रामब्रह्मणे केन्द्रसाहित्य अक्कादम्याः भाषासम्मानपुरस्कारः। 

नवदिल्ली> केन्द्रसाहित्य अक्कादम्याः २०२१ वर्षस्य भाषासम्मानपुरस्काराय तेलुगु साहित्यकारः तथा च संस्कृतपण्डितः बेतवोलु रामब्रह्म वर्यः अर्हः अभवत्। 

  श्रेष्ठ - मध्यकाल साहित्याय दत्तं योगदानं पुरस्कृत्यैव पुरस्कारः विहितः। १९४८ तमे वर्षे आन्ध्रप्रदेशस्य पश्चिमगोदावरिजनपदे लब्धजन्मा प्रोफ. बेतवोलु रामब्रह्म वर्यः संस्कृते तेलुगुभाषायां च त्रिंशदधिकान् ग्रन्थान् व्यरचयत्। पूर्वं साहित्य अक्कादम्याः विवर्तनपुरस्कारेणापि समादृतः अस्ति।