OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 13, 2023

 जि - २० प्रवर्तकसमित्युपवेशनं समारब्धम्। 

कोच्ची> जि २० राष्ट्राणां शिखरसम्मेलनस्य अंशतया सम्पद्यमानं प्रवर्तकसमित्याः उपवेशनम् अद्य केरलस्य कोच्चीनगरे आरब्घम्। जि २० राष्ट्राणां नयरूपीकरणाय चर्चा सम्पन्ना। 

  केन्द्रवित्तमन्त्रालयस्य मुख्यः आर्थिकोपदेष्टा डो  वि अनन्तनागेश्वरः, समित्याः सहाध्यक्षः ब्रिटनस्य एछ् एम् वित्तकोशगृहस्य उपनिदेशकः टोम् हेमिङ्वे इत्येतौ चर्चायाः नेतृत्वमावहतः। 

  बुधवासरे समाप्यमाने अस्मिन्नुपवेशने आगोलार्थिकसमस्याः चर्चाकेन्द्रं भविष्यति।  भोजन-ऊर्जारक्षितावस्थया जायमानाः  आर्थिकसमस्याः, पर्यावरणव्यत्ययेन परिवर्तननयेन च जायमानाः आर्थिकदुर्घटाः इत्यादयः चर्चाविषयाः भविष्यन्ति।