OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 14, 2023

 विश्वचषकक्रीडायाः मेसिः विरमति। 

लयोणल् मेस्सिः 

बीजिंग्> आगामिन्यां विश्वचषकपादकन्दुकस्पर्धायां क्रीडकरूपेण न भविष्यतीति अर्जेंटीनायाः वरिष्ठक्रीडकेण मेस्सिवर्येण सूचितम्। २०२२ तमे खत्तर् विश्वचषकक्रीडायां अर्जेंटीनां किरीटप्राप्तिं नीतवान् दलनायकः चीनीयवार्तामाध्यमाय दत्ते अभिमुखे एव एतादृशं स्पष्टीकृतवान्। २०२६ तमे वर्षे यू एस्, कानडा, मेक्सिको राष्ट्रेषु प्रचाल्यमाने विश्वचषके आत्मना क्रीडकरूपेण भवितुं साध्यता नास्तीति मेस्सिवर्येण उक्तम्। किन्तु प्रेक्षकरूपेण भविष्यामीति सः अन्ववदत्।