OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 28, 2023

 बीहारे निर्मीयमाणः एकः सेतुः भग्नः। एकमासाभ्यन्तरे त्रयः सेतवः भग्नाः।

पट्ना> बीहारे एकस्य सेतोः निर्माणे प्रचाल्यमाने सति तस्यैव निर्मितांशः भग्नः अभवत्। मेखापुरात् वैशालीदेशं संबन्धयितुं उद्दिश्य निर्माणं आरब्धस्य सेतोः निर्मितः एकः भागः भग्नीभूय जले मग्नः। एकमासाभ्यन्तरे जाता तृतीया दुर्घटनेयम् । गङ्गानद्याः उपरि निर्मीयमाणः तत्कालिकसेतुरेव अतिशक्तियुक्तेन वातेन हेतुना भञ्जितः। तत्कालोपयोगाय त्वरिततया निर्मीयमाणस्य अस्य पतनं तथा भारमुद्वहतां स्थाणूनां स्खलनं प्रचण्डवातवशात् अभूत् इति उच्यते।