OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2023

 विमानभग्नेन आमसोण् वने लग्नाः चत्वारः बालाः ४० दिनानामनन्तरं रक्षां प्राप्तवन्तः।

रक्षां प्राप्तवन्तः बालकाः सैनिकैः साकम्। 

बागोत्ता [कोलम्बिया]> अद्भुतम् एतदतिजीवनम्! मेय् मासस्य प्रथमेदिने आमसोणस्य वृष्टिवनान्तर्भागे दुरापन्नायां विमानदुर्घटनायां तिरोभूताः चत्वारः बालाः ४० दिनानि यावत् दीर्घितस्य अनुस्यूतान्वेषणस्य अन्ते सजीवाः दृष्टाः। ११ मासायुः क्रिस्टिनः, टिन् नोरिल् [४], सोलेमि [९], लेस्ली नामिका बालिका [१३] इत्येते वन्यमृगैः विषसर्पैः अन्यैः क्षुद्रजीविभिः च पूर्णे आमसोणवनान्तर्भागे अतिजीवनाय युद्ध्वा अद्भुतं पुनर्जन्म सम्प्राप्ताः। विमानयात्रिकाः अन्ये - बालकानां माता, बन्धुः, विमानचालकश्च - दुर्घटनास्थाने एव मृत्युमुपगताः। 

  कोलम्बियसैन्यस्य ब्रिगेडियर् जनरल् पदस्थः पेट्रो साञ्चसि इत्यस्य नेतृत्वे असंख्यैः सैनिकैः कृतेन 'ओपरेशन् होप्' [प्रत्याशादौत्यम्] इति रक्षाप्रवर्तनेनैव वनवासिवंशीयाः बालकाः जीवनं प्रत्यागताः।