OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 29, 2023

 अवद् वनमण्डलेषु १३१ बकवंशीयाः सारसाः। उत्तरप्रदेशे सारसानाम् अन्तिमगणना प्रकाशिता।

   लख्नौ> उत्तरप्रदेशस्य वनविभागेन समायोजिते सारसानां अङ्गसंख्यानिर्णये अवद् वनमण्डले १३१ बकवंशीयाः सारसाः संदृष्टाः। तेषु पञ्च सारसशाबकाः भवन्ति। नगरे मलीहाबादे अपि सारसानां सान्निध्यं रेखाङ्कितम्। बहुसंवत्सरानन्तरमेव तेषां सान्निध्यं मलीहाबादे रेखाङ्कितम्।

आषाढारम्भे प्रावृटारम्भे मेखैः सार्धं सारसाः अपि

उत्तरदेशं प्रति सहयात्रां करोति इति

कालिदासेन मेखसन्देशे प्रस्तुतत्वात् ते 

भूखण्डान्तरयायिनः पर्यटनपक्षिणः इति प्रतीयते ।