OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 21, 2023

 अद्य अन्ताराष्ट्रयोगदिनम् - वसुधैवकुटुम्बकमिति सन्देशः। 


कोच्ची> भारतस्य आस्तिकदर्शनेषु अन्यतमं योगदर्शनं कदापि धर्माधिष्ठितं [Religious] न भवति, तत्तु आन्तरिकपरिणामाय उपयुज्यमाना तन्त्रविज्ञानीयविद्या भवतीति योगाचार्यवर्येण सद्गुरुमहाशयेन उक्तम्। धर्मचिन्तायाः पूर्वमेव भारते योगः शास्त्ररूपेण विकासमार्जित इति सः प्रोक्तवान्। 

  'वसुधैवकुटुम्बकम्' इति महत्त्वपूर्णं तत्वमेव अस्मिन् वर्षे योगदिनाचरणस्य सन्देशरूपेण दीयते। आविश्वं १५० अधिकेषु राष्ट्रेषु योगाचरणकार्यक्रमाः विधास्यन्ति।