OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 11, 2016

 ऐ एस् भीकरदलं विरुद्ध्य रष्य- अमेरिक्क्योः सख्यः।
 जनीव> सिरियायाः इस्लामिक भीकरान् विरुद्धयसंयुक्त समराय अमेरिका-रष्यायोः मिथः सख्य व्यवस्था अङ्गीकृता। इस्लामिक् स्टेट्‌, अल् ख्वैद, अल् नुस्र प्रभृतीनां दलानाम् उपरि युयोद्धुं व्योमाक्रमणानि संयुक्तया आयोक्ष्यन्ते।यू एस्‌ विदेश कार्य सेक्रटरी जोण् केरि रष्यायाः विदेश कार्यमन्त्री सेर्जी लाव् रोव् च मिथः जनीवायां कृतायां चर्चायामेव निश्चयः जातः। शत्रुतां विस्मृत्य सोमवासरात् आरभ्य संयुक्त प्रवर्तनस्य आरम्भः भविष्यति इति ताभ्यां प्रख्यापितौ।
२.९ लक्षं जनानां मृत्यूनां तथा जनसंख्यायाः अर्ध भागस्य पलायनस्य कारणभूतः आभ्यन्तरयुद्धस्य च अनेन परिसमाप्तिः भविष्यति। अत्र पञ्च वर्षाणि यावत् आभ्यन्तर कलहः आसीत्।


पारालम्पिक्स् क्रीडायां भारताय सुवर्णपतकम्।

रियो डि जनीरो> ओलिम्पिक्स् समाप्य सप्ताहत्रयानन्तरं रियोमध्ये भारतस्य देशीयगीतं श्रुतम्। न्यूनाङ्गकानां विश्वकायिकमेलायां पारालम्पिक्स् नामिकायां क्रीडायां उत्कूर्दने - हैजम्प् - सुवर्णपतकेन तमिल् नाट् देशीयः मारियप्पन् तङ्कवेलुः भारतस्य अभिमानतारकः अभवत्। पादैकस्य वीर्ये १.८९मी. उत्कूर्दनं कृत्वैव मारियप्पः चरित्रलब्धिं प्राप्तवान्। पारालम्पिक्स् मध्ये सुवर्णपतकप्राप्तः प्रथमः भारतीयः भवति मारियप्पः। उत्तरप्रदेशीयः वरुण सिंहभाट्टी अस्मिन्नर्थे एव कांस्यपतकं प्राप्तवान्।