OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 6, 2016

मान्द्यं प्रतिरोद्धुं एकीकृतप्रयत्नः आवश्यकः - नरेन्द्रमोदी। 
हाङ्षू >विश्वेन इदानींतनकाले संमुखीकृतम् आर्थिकमान्द्यं प्रतिरोद्धुं लोकराष्ट्राणि संभूय  लक्ष्याधिष्ठितं प्रवर्तनम् आवश्यकमिति भारतप्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। चीनानगरे हाङ्षू नामके जि २० राष्ट्राणाम् उच्चकोटिसम्मेलने भाषमाण आसीत् मोदीवर्यः।
    सम्पद्व्यवस्थाम् उत्तेजयितुं मूलभूतानि परिवर्तनानि अपेक्षितानि। आभ्यन्तरोत्पादनस्य वृद्धिः, आधारसौविध्यविकसनं,  मानववैभवानां प्रकर्षः इत्यादयः आर्थिक व्यवस्थाश्रेष्ठतायै अाश्रयणीयाः मार्गाः इति प्रधानमन्त्रिणा उक्तम्।
   चीनाराष्ट्राध्यक्षेण षि जिङ् पिङ् वर्येण सम्मेलनस्य उद्घाटनं कृतम्। यू एस् प्रथमपौरः बराक् ओबामा, रष्यायाः अध्यक्षः व्लादिमिर् पुतिन् इत्यादयः प्रमुखाः राष्ट्रनेतारः सम्मेलने अस्मिन् भागभाग्त्वं कुर्वन्तः सन्ति।