OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 22, 2016

उरी मध्ये सुरक्षाहानिः सञ्जाता - प्रतिरोधमन्त्री। 
नवदहली > उरी भीकराक्रमणाय सुरक्षाहानिरपि कारणं भवतीति अङ्‌गीकृत्य प्रतिरोधमन्त्री मनोहर् परीकरः ।उरी भीकराक्रमणाय सुरक्षाहानिरेव कारणमिति मुख्यप्रतिपक्षेण काण्ग्रस् दलेन तथा माध्यमप्रवर्तकैश्च आरोपितमासीत्। केषुचित् कार्येषु हानिः सञ्जाता, इयम्‌ अतिवैकारिकी समस्या एव , न्यूनताः अवश्यमेव परिह्रियन्ते-मनोहर् परीकरेण उक्तम्। अपि च जल्पनं विना कर्मणः एव वयं प्रामुख्यं दद्मः इति तेन सूचितम्।

 तमिल्नाटु कृते जलं न दीयते- कर्णाटकमन्त्रिसभा ।  
बङ्‌गलुरु > कावेरी नदीजलतर्के उच्चतरन्यायालयस्य आदेशं तृणवदवगणयन् कर्णाटकराज्यम्। कावेरी पर्यवेक्षणसमित्या ३००० क्यूबिक्स् जलं तमिल्नाटु कृते दातव्यमिति निर्देशः दत्तः आसीत्।किन्तु उच्चतरन्यायालयस्य न्यायासनेन ६००० क्यूबिक्स् जलं दातव्यमिति गतदिने आदेशः दत्तः। अयं निर्देशः न पालनीयः इत्येव कर्णाटकमन्त्रिसभायाः निश्चयः। बुधवासरे रात्रौ मुख्यमन्त्रिणः सिद्धरामय्यस्य आध्यक्षे जाते मन्त्रिसभायोगे एव तमिल्नाटु कृते उच्चतरन्यायालयस्य आदेशानुसारं जलं न दातव्यमिति निर्णयः स्वीकृतः वर्तते। गतदिने संवृत्ते सर्वदलाधिवेशने अपि उच्चतरन्यायालयस्य आदेशः न अङ्‌गीकरणीयः इति निश्चितमासीत्।

प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानान्यपि। 
 नवदहली > प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानानि फ्रान्स् तः स्वीकर्तुं मन्त्रिसभायाः अनुमतिः। एतत्सम्बन्धे उभयसम्मतपत्रे भारतं शुक्रवासरे हस्ताक्षरं करिष्यति। तदर्थं फ्रञ्च् विदेशकार्यसचिवः षीन्ले ड्रियान्‌ अद्य भारतं प्राप्नोति। ८८० कोटि डोलर् (६०,००० कोटि रुप्यकाणि) भवति अस्याः पद्धतेः धनव्ययः। भारतव्योमसेनायाम् एतादृशयुद्धविमानानाम्‌ अपर्याप्तता अधिका इति व्योमसेनाध्यक्षेण एयर् चीफ्‌ मार्षल् अरूप् राहेन पूर्वमेव सूचितमासीत्।