OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 2, 2016

 दशमकक्ष्यायां न पठितवती, किन्तु MIT मध्ये पठिष्यति।
मुम्बै>दशमकक्ष्यायां न पठितवती तथापि मालविका राजेश् जोशी मसाचुसेट्टस् इन्स्टिट्यूट्‌ ओफ् टेक्नोलजि(MIT)मध्ये पठिष्यति। स्थानीय योग्यता नास्ति चेत् अपि सङ्गणक यन्त्रे प्रवर्तन-क्रमाणाम् आयोजने तस्याः कुशलता श्रद्धेया एव। सा एव पठनाय प्रवेशलब्धेः निदानम् । सप्तदशवयस्का मालविकायाः ओलिम्प्याट् पतकेन (IOI) पुरस्कृता इत्यनेन एव कलाशालायां प्रवेशनम्। द्वादश कक्षायाः विजयं विना सामान्येन यत्रकुत्रापि पठनाय अनुज्ञा न लभते।सप्तमकक्ष्यानन्तरम् अध्ययनम् नास्ति इत्यनेन सा उपरिपठनात् निवारिता। अधुना बालिका बालकाः सङ्गणकयन्त्रं क्रीडायै उपयुज्यते । किन्तु एषा सङ्गणक-यन्त्रमुपयुज्य नूतनानि प्रवर्तन-कार्यक्रमाणि निर्मितानि च

संस्कृतकवयः न दुर्लभाः 
वक्ता श्रोता चदुर्लभा
नव देहली > दिल्लीविश्वविद्यालयः संस्कृतविभागस्य तत्वावधाने समायोजिते कविसम्मेलने  संस्कृतभाषायाः  प्रख्यातकविभिः प्रस्तुतिः विहिता। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य  पूर्वकुलपतयः प्रो.अभिराजराजेन्द्रमिश्रः, पद्मश्री पुरस्कार रमाकान्तशुक्लः, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः प्रो.रमेशचन्द्रपाण्डेयः, श्रीलाल बहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठस्य  प्रसिद्धाचार्यःडॉ. दयालसिंहपँवारः दिल्लीविश्वविद्यालयस्थ संस्कृतविभागस्य   प्रख्याताचार्यः  डॉ. भारतेन्दुपाण्डेयः चेत्यादयः सुकविभिः भव्याः काव्य रचनाः प्रस्तुताः। अवसरेsस्मिन् संस्कृतविभागस्याध्यक्षया प्रो. शारदाशर्ममहोदयया समुपस्थितानां  कविनां  संस्कृतकाव्यरसिकानां च वाचिकस्वागतं विहितम् ।