OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 26, 2016

RN7भारतम्‌ आतङ्कवादं प्राेत्साहयति-पाकिस्थानस्य विदेशकार्यमन्त्रालयः।
   इस्लामाबाद्‌ > एष्याभूखण्डे आतङ्कवादप्रवर्तनानां वाहकं राष्ट्रं भवति पाकिस्थानम् इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावनायाः उपरि पाकिस्थानपक्षतः प्रतिकरणम्। पाकिस्थाने विविधेषु स्थलेषु आतङ्कवाद-आभ्यन्तरकलहादीनां प्रोत्साहनं भारतेन दीयते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन आरोपितम्। काशमीरेषु बलूचिस्ताने च जायमानेषु कलहेषु भारतस्य सहयोगः अस्तीति मन्त्रालयवक्त्रा आरोपितम्। आधाररहितैः प्रकोपनपरैः च आरोपणैः भारतं पाकिस्थानं प्रति हीनं प्रचारणं करोति इत्यपि पाकिस्थानस्य विदेशकार्यवक्त्रा ट्विट्टर् द्वारा उक्तम्।

 RN8उरी भीकराक्रमणम्- भीकरान् अधिकृत्य निर्णायकं प्रमाणं लब्धम् ।
 श्रीनगर् > उरी सैनिककेन्द्रं प्रति आक्रमणं कृतवद्भ्यः भीकरेभ्यः पाकिस्थानपक्षतः साहाय्यं लब्धमासीत् इति दृढीकर्तुं योग्यं सुप्रधानं प्रमाणं लब्धम्‌। भीकरैः उपयुक्तम् इति संशयभूतं दूरभाषाश्रवणसहायी प्रदेशेभ्यः लब्धं वर्तते। जपानस्य ऐकोम् इति स्थापनेन निर्मितान्येव एतानि उपकरणानि इति दृढीकृतमस्ति। राष्ट्राणां सुरक्षासेनाभिरेव एतानि उपकरणानि उपयुज्यन्ते इत्यतः भीकरै: तानि कथं प्राप्तानि इत्येतत् पाकिस्थानं प्रति संशयं जनयति। अपि च पाकिस्थान-जपानयोः मध्ये एतेषाम् उपकरणानां विक्रयणं सञ्जातं वा इति भारतेन अन्विष्यमाणं वर्तते।

पाकिस्थानतः प्रेषितः गरुडः भारतसेनया ग्रहीतः।
राजस्थानस्य सीम्नि पाकिस्थानतः प्रेषितः शिक्षितःगरुडः भारतसीमासेनया ग्रहीतः 34 मेगा पिक्‌सल् छायाग्राही पक्षस्य अधो भागे बन्धितः आसीत्। 2016 जानुवरी मासे आसीत् इयं घटना। कः अतङ्क वादं प्रोत्साहयति ??????