OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 4, 2016

संस्कृम् अनुदिनं प्रकाश्यते

Alankaara Bhooshanam
नवदेहल्ली > संस्कृतभाषा सूर्यवत् अनुदिनं प्रकाशमानं वर्तते। अधुनिकलोके नूतन पुस्तकानां रचनया, लघु संस्कृत
चलनचित्राणां निर्माणेन, चित्रमुद्रिका प्रकाशनेन च संस्कृतभाषा स्वस्य दायित्वं सम्यक् कुर्वन् अस्ति।

इदानीं नवदिल्याम् आयोज्यमाने कार्यक्रमे अलङ्कार-भूषणम् नाम ग्रन्थस्य प्रकाशनमभवत्। ग्रन्थकर्ता डा. कुन्दन मिश्र महोदयः भूमिकालेखक:-महामहोपाध्याय: प्रो. उमाशंकरशर्मा'ऋषि:' (राष्ट्रपतिसम्मानितः) 5 अध्यायः, प्रसिद्धसंस्कृत-अलंकारग्रंथेभ्यः 50 अलंकाराणाम् संकलनं, सरलभाषया व्याख्यानं, तुलनात्मकं विवेचनं च, पृष्ठ -300, मूल्यम्-180 रूप्यकाणिप्रकाशकः -परिमल प्रकाशनं, दिल्ली च।

दिल्ली सर्वकारस्य राजकीय विद्यालये अध्यापकः भयत्ययं महोदयः। दिल्ली शिक्षा निदेशालयस्य उप-निदेशकः सुरेन्द्र चन्द्रशर्मा, उत्तराखण्ड वि.विद्यालयस्य सहायक-प्राध्यापकः डा. अरविन्द नारायणमिश्रः, सर्वोदय विद्यालयस्य प्राचार्यः यतेन्द्र कुमार शर्मा इत्येते स्वस्तिवाचन पुरसरम् ग्रन्थ विमोचनमकुर्वन्।