OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 24, 2016

संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्याङ्कनं भविष्यति 
 संस्कृतभाषाया: विकासार्थं एन.गोपालस्वामिकम्मीशनस्य निदेशः परिगण्यते 
 बेंगलूरु> बेंगलूरुनगरे राष्ट्रियमूल्यांकनप्रत्यायनपरिषदः सभागारे संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्यांकनार्थंसमितेः उपवेशनं प्रचलति। उपवेशनं कम्मीशनस्य प्रस्तावानुसारेण भवति।  समितिरियं संस्कृतसंस्थानां विविधपक्षान् परिशील्य नियमानां निर्माणं करिष्यति। संस्कृतसंस्थानां मूल्यांकनार्थं सर्वेपि नियमाः संस्कृतभाषायामेव स्युः इति परिषदः निदेशकः प्रो. धीरेन्द्रप्रतापसिंहः न्यवेदयत्। समितौ प्रो.हरेकृष्णशतपथी (उपाध्यक्षः ) श्रीनिवासवरखेडी, रमाकान्तपाण्डेयः विरूपाक्षजड्डीपालश्च सन्ति। इयं समितिः मासत्रये नियमान् निर्माय परिषदे समर्पयिष्यति। संस्कृतभाषाया: विकासार्थं मानवसंसाधनविकासमन्त्रालयेन निर्मिता भवति एन.गोपालस्वामिकम्मीशन्।