OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 6, 2016


सर्वत्र संस्कृततरङ्गाः
नवदिल्ली > गतदिने नवदिल्यां राष्ट्रिय-नाट्य-विद्यालयस्य द्वितीयवर्षीय छात्रै: शूद्रकप्रणीतं  मृच्छकटिकम् नाटकम् अभिनीतम्। नाटकमिदं केवलं व्यक्तिगतविषयवर्ति न विद्यते  अपितु तात्कालीन समजस्य शासनव्यवस्थायाः राज्यस्थितेश्च  ज्ञानाय महत्वपूर्णसामग्रीम्  अपि प्रकटयति। विभिन्नाभिः  भावभंगीमाभि: परिपूरितेन नाटकेन समुपस्थितानां जनानां हृदयानि आनंदेन-आप्लावितानि |

गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं
 ह्यो नवदिल्लीस्थे केरलाभवने गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं सञ्जातम् । डॉ. इंद्रा बालचंद्रनप्रणीतस्य पुस्तकस्य लोकार्पणकार्यक्रमे राज्यसभासांसदः डॉ.कर्णसिंहः ज्ञानपीठपुरस्कारसभाजितः श्री सत्यव्रतशास्त्री च समुपस्थितौ अवर्तताम् । कार्यक्रमेस्मिन् गायत्रीमंत्रस्य वैश्विकतथ्यानां विषये परिचर्चा अपि विहिता ।