OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 5, 2016

परिक्षापरिषदम् आधारपत्रेण योजनात् 
बिहार राज्यं प्रथमम् राज्यम् जातम्।

बिहारविद्यालयपरीक्षासमीतेः अध्यक्षमहोदयेन आनन्दकिशोरेण भणितं यत् परिक्षासु पारदर्शिता नेतुं तथैव वञ्चनं स्थगयितुं छात्राणां परिषद् (board)परीक्षायाः आवेदनम् आधार पत्रेण सह योजयिष्यते।अस्मिन् क्षेत्रे बिहार राज्यं प्रथमम् राज्यं अभवत।अस्यानन्तरं छात्राणां प्रमाणपत्राणां आधुनिक यन्त्रेण(डाक्यूमेंटस् डिजिटल लाकर) सह योजनं भविष्यतीति। नवम्बर् मासे भविष्यमाणमाध्यमिक(दशम)परिक्षातः एषा व्यवस्था आरप्स्यते।
- अभिषेक परगाँई, नव दिल्ली


ब्रिटेनत:(युक्तराष्ट्रतः) बहिरागमिष्येत् जापानदेशीयसंस्था ।
कोल्क्कत्ता > जापानसर्वकारः ब्रिटेनदेशं संसूचीतं यत्-ब्रेक्सिट् इत्यस्मात् कारनात् जापानदेशीयसंस्था स्वस्य प्रधानकार्यालयः ब्रिटेनतः बहिः स्थानान्तरनं करिष्यतीति। जापानदेशस्य विदेशमन्त्रालयद्वारा प्रस्तुतः एकस्मिन् वृत्ते(रिपोर्ट) कठिनशब्दैः न्यकृतम् - यदि इउरोपीयसंघस्य नियमाः ब्रिटेनमध्ये न प्रयुंक्ते तर्हि जापानदेशीयसंस्था ततः बहिरागमिष्यति इति।वृत्तेस्मिन्(रिपोर्ट)ब्रिटेनस्य टेरिजायां सर्वकारपक्षतः आवेदितं यत् ते आस्थापूर्वकं कार्यं कुर्यादीति।
बीबीसी संवाददाता  लॉरा कून्सबर्गानुसारेण वृत्तोSयं(रिपोर्ट) ब्रिटेनदेशीय प्रधानमन्त्रीणः कार्यालयतः अस्मिन् सप्ताहे प्राप्तम्। आनुमानिक ब्रिटेनमध्ये जापानीसंस्थायां प्रायः १,४०,००० कर्मकराः कार्यं कुर्वन्ति। ब्रिटेनमध्ये नोमुरावित्तकोशः,हिताची,कारयाननिर्माणसंस्था निसान तथा टोयोटा सह अन्य संस्थायाः मुख्यकार्यालयः दीप्यते।
यद्यपि वृत्तेस्मिन् संस्थायाः नामोल्लेखः न कृतं,परन्तु तत्रोक्तं यत्-वृत्तमेतद् ब्रिटेन तथा युरोपियान संघे कार्यरतः काचित् संस्थायाः अनुरोधेन् लिखितमिति।
-ओमप्रकाश पण्डा पश्चिमबंग