OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 20, 2016

ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।