OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 23, 2016

RN4- अनुवैद्यानां वेतनव्यवस्था परिष्कृता। 
नवदेहली > वैयक्तिकार्यातुरालयेषु सेवनं कुर्वताम् अनुवैद्यानां वेतनं परिष्कृतम्। एतदर्थं केन्द्रमन्त्रिसभया निर्देशः दत्तः। सर्वकारातुरालयेषु परिपाल्यमानवेतनव्यवस्थायाः आनुपातिकतया वेतनं परिष्कर्तुमेव केन्द्रसर्वकारस्य निर्देशः। तथा च एतेषां वेतनं न्यूनातिन्यूनं २०,००० रुप्यकाणि इत्यनुपाते भविष्यति। वैयक्तिकार्यातुरालयेषु अनुवैद्यानां वेतनव्यवस्थां सम्बन्ध्य उच्चतरन्यायालयस्य विदग्धसमित्याः निर्देशानुसारमेव केन्द्रसर्वकारस्य वेतनपरिष्करणम् । केन्द्रसर्वकारेण परिष्करणं सम्बन्ध्य निर्देशः राज्यस्तरीयान् आरोग्यकार्यदर्शिनः प्रति दत्तः वर्तते।