OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 3, 2022

चीनस्य अनियन्त्रितानि  आकाशबाणावशिष्टानि सिन्धुमहासमुद्रे पतितानि।

नियन्त्रणं विना भूमिं लक्ष्यीकृत्य आगतस्य चीनस्य लोङ् मार्च५ बि नाम आकाशबाणस्य अवशिष्टानि सिन्धुमहासागरे (Indian ocean) पतितानि। मलेष्यायाः सरावाक् नाम राज्यस्य समीपे एव  एतानि पतितानि। भारतीयकालगणनानुसारं रात्रौ१०.१५ वादने अग्निबाणावशिष्टानि सागरे पतितानि इति यु एस् बहिराकाशशासनेन दृढीकृतम्।