OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 28, 2022

वातावरणव्यत्ययेन महादुरन्तः भारतेन अभिमुखीक्रियते। 

उष्णमण्डले विद्यमानं भारतम् अन्ये राष्ट्राणि च प्रति संवत्सरं चत्वारिवासरं यावत् उष्णतरङ्गो मग्नं भविष्यति। वातावरणे क्लिष्टता स्यात् चेत् भूमेः भूरिप्रदेशेषु उष्ण तरङ्गः व्याप्स्यते इति कम्युनिक्केशन् आन्ट् एर्त् पत्रिकायां  प्रकाशितम्। आगामि शताब्दस्य मध्ये भूमेः मध्य-अक्षांशप्रदेशे उष्णः ३९.४° डिग्रि सेल्स्यस् अथवा इतोऽपि अधिकः भविष्यति। २० आरभ्य ५० वारम् एवम् उष्णसम्मर्दः भविष्यति। हार्वार्ड् विश्वविद्यालयस्य वातावरण विभागस्य वैज्ञानिकाः एव विषयेस्मिन् अनुसन्धानं कृतवन्तः।