OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 7, 2022

एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजेन साकं अन्यपताकाः न उच्छ्रीयन्ताम्।

 तिरुवनन्तपुरम्> स्वतन्त्रतायाः७५ संवत्सरमहोत्सवानुबन्धितया आगस्त् मासे १३ आरभ्य१५ पर्यन्तं गृहेषु राष्ट्रध्वजारोहणसमये ध्वज-विधानादेशनिर्देशाः पालनीयाः इति मुख्यकार्यदर्शिना आदिष्टम्। रात्रौ गृहेषु राष्ट्रध्वजस्य अवरोहणं न आवश्यकम्। ध्वजसमारोहणम् आदरेण प्रत्यक्षेण अन्यजन सान्निध्ये च कर्तुमर्हति। मलीमसं विदीर्णं च ध्वजं न समारोहणीयम्। अन्यध्वजेभ्यः सार्धं एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजः न समारोहणीयः। राष्ट्रध्वजः तोरणरूपेण न उपयोक्तव्यः।