OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 29, 2022

 २०-२० क्रिक्कट् क्रीडा - भारतं विजितम्।

दुबाय्> एष्या चषक २०-२० क्रिक्कट् स्पर्धायाः द्वितीये प्रतिद्वन्द्वे पाकिस्थानस्य उपरि भारतस्य विजयः। पञ्च द्वारकैः भारतं विजयं प्राप्तवत्। पाकिस्थानेन उन्नीतः १४८ धावनाङ्कानां विजयलक्ष्यं ५ द्वारकाणां विनष्टेन भारतेन प्राप्तम्।

  अन्तिमे क्षेपचक्रे विजयाय ७ धावनाङ्काः अपेक्षिताः। किन्तु मुहम्मद नवासेन क्षिप्ते क्षेपचक्रे प्रथमक्षेपणेन जडेजः बहिर्भूतः। द्वितीयेन एकः धावनाङ्कः। तृतीयक्षेपः धावनाङ्करहितः आसीत्। क्षेपणत्रये अवशिष्टे भारताय ६ धावनाङ्काः आवश्यकाः। अनन्तरक्षेपं ताडकः हार्दिक पाण्ड्यः षड्काय डायितवान्। भारतस्य उज्वलविजयः।