OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 4, 2022

 वङ्गसमुद्रे न्यूनमर्दसाध्यता। अतिवातेन सह प्रवर्षाः भविष्यन्ति। अतिजाग्रता पालनीया।


तिरुवनन्तपुरम्> मध्यपश्चिमवङ्गसमुद्रे आगस्त् मासस्य सप्तमदिनाङ्काभ्यन्तरे न्यूनमर्दरूपीकरणसाध्यता अस्ति इति वातावरणनिरीक्षणमन्त्रालयेन आवेदितम्। उत्तरकेरलतीरात् आरभ्य दक्षिणगुजरात् तीरपर्यन्तं संभूयमानस्य नूनमर्दद्रोण्याः (tough) तथा आरबसागरे रूढीभूतस्य पश्चिमवातस्य स्वाधीनेन च केरलेषु आगस्त्८ दिनाङ्कपर्यन्तं अतिवृष्टेः साध्यता आस्ति इति केन्द्रवातावरणमन्त्रालयेन आवेदितम् ।