OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 5, 2022

 विद्यालयेषु जङ्गमदूरवाणीनिरोधः।उच्च-उच्चतरविद्यालयानामेकीकरणं प्रवृत्तिपथमानेष्यति। 

अनन्तपुरी> केरलेषु विद्यालयेषु छात्राणां जङ्गमदूरवाणीनाम् उपयोगं कर्कशेन  निरुध्य राज्यसर्वकारस्य आदेशः। विद्यालयाङ्कणे कक्ष्यासु वा छात्रैः जङ्गमदूरवाणी न उपयोक्तव्या इति सर्वकारस्य निर्णय इति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।  अध्ययनवेलायां पाठ्यानुबन्धप्रवर्तनानि विना  इतरकार्यक्रमेषु छात्राणां भागभागित्वं न कारयेदिति च  मन्त्रिणा निर्दिष्टम्। 

   उच्च-उच्चतरविद्यालयानामेकीकरणार्थं 'खादर्समित्या'  निर्दिष्टानि निवेदनानि प्रवृत्तिपथमानेतुं अस्मिन् वर्षे एव यतिष्यते। तदर्थं विशिष्टावेदनानि कारयितुं उद्यमः आरब्धः इति च मन्त्री अवोचत्।