OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 11, 2022

भूमेः भ्रमणवेगः अवर्धत। कारणम् अज्ञातम् ।

नवदिल्ली> भूमेः भ्रमणवेगः अवर्धत इति वैज्ञानिकाः वदन्ति। जूलाई २९ दिनाङ्के एव भूमेः भ्रमणवेगः उत्थितः। एकवारं भ्रमणपूर्तीकरणाय भूमेः २४ होराः एव सामान्यतया आवश्यकम् । किन्तु जूलै२९ दिनाङ्के १.५९ मिल्ली न्यूनक्षणेन भूमेः भ्रमणपूर्तीकरणं समभवत्। २०२० जूलै१९ तमे दिनाङ्के एव इतः पूर्वं न्यूनक्षणेन भूमेः भ्रमणं पूर्तीकृतम् । आगमि संवत्सरे अपि एवं न्यूनक्षणेन भूमिः भ्रमणं पूर्तीकरिष्यति इति प्रतिवेदनमस्ति। भूमेः भ्रमणवेग-परिवर्तनस्य कारणं किमिति अज्ञातम् अस्ति इति वैज्ञानिकाः वदन्ति। ध्रुवप्रदेशेषु हिमद्रवणेन भूमेः ध्रुवभागस्य भारस्य न्यूनत्वमेव भ्रमणवेगपरिवर्तनस्य कारणमिति एकः वादः अस्ति। भूमेः मेरुदण्डे जातः परिवर्तनमेव भ्रमणवेगस्य कारणमिति अन्यः वादः अपि अस्ति।