OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 3, 2022

 अतिवृष्टिदुष्प्रभावः अतितीव्रः - केरले ह्य‌ः ७ मरणानि, १३ भूविच्छेदाः, जलोपप्लवः। 

१२ जनपदेषु विद्यालयानां विराम‌ः, २३०० जनाः अभयस्थानं प्राप्तवन्तः, दिनत्रयमपि वृष्टिरनुवर्तिष्यते। 

कोच्ची> अतिवृष्टिः केरले तीव्रविनाशं वपन्ती  अनुवर्तते। गतदिने राज्ये १३ स्थानेषु भूविच्छेदाः अभवन्। कण्णूर् जनपदे ६ स्थानेषु वयनाट्, इटुक्की, अनन्तपुरी, कोट्टयं जनपदेषु च भूविच्छेदाः जाताः। सार्धद्विवयस्कां बालिकां समेत्य ७ जनाः ह्य एव मृत्युवशं प्राप्ताः। आहत्य १२ जनाः विनष्टप्राणाः अभवन्। 

   १० जनपदेषु बुधवासरे गुरुवासरे च रक्तजागरूकता विज्ञापिता। शिष्टेषु ४  जनपदेषु ओरन्ज् जागरूकता च विज्ञापिता। १२ जनपदेषु  समेषां विद्यालयानां शिक्षणविरामः विज्ञापितः। विश्वविद्यालयानां सर्वाः परीक्षाश्च व्याक्षिप्ताः। 

   विविधजनपदेषु जलोपप्लवेन वासस्थाननष्टेन च २३०० जनाः समाश्वासशिबिराणि प्राप्तवन्तः। सर्वकारेण समाश्वासप्रक्रियाः दुरन्तस्थानेषु रक्षाप्रवर्तनानि च समारब्धानि।