OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 15, 2022

 स्तन्त्रतायाः अमृत महोत्सवः

ऐतिहासिकं दिनमिति प्रधानमन्त्री नरेन्द्रमोदी ।

 नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसंवत्सरोत्सवः भारतस्य ऐतिहासिकदिनमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। रक्तदुर्गे राष्ट्रध्वजमुत्तोलयित्वा भारतराष्ट्रं अभिसंबुद्ध्य भाषमाणः आसीत्सः। अवसरेऽस्मिन् सर्वेभ्यः नागरिकेभ्यः स्वतन्त्रतादिनाशंसाः अपि तेन अर्पिताः। राष्ट्रस्य पञ्चसप्ततितमसंवत्सरेषु प्रयाणं सुखकरं न आसीत्, कालेऽस्मिन् पुरोगतिरधोगतयः मध्ये मध्ये राष्ट्रेण अभिमुखीकृताः इति तेन निगदितम्। अद्य राष्ट्रस्य एकैकेषु कोणेषु अपि राष्ट्रध्वजः परिलसति इति प्रधानमन्त्रिणा प्रोक्तम्।