OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 6, 2022

 'कोमण् वेल्त् कायिकस्पर्धा' नवसुवर्णपतकैः भारतं पञ्चमस्थानं प्रति उद्गतिः। 

बर्मिङ्हामः> 'कोमण् वेल्त्' कायिकस्पर्धापरम्परायाः  सप्तदिनेषु अतीतेषु ९ सुवर्णपतकानि अभिव्याप्य २५ पतकैः सह भारतं षष्ठस्थानात् पञ्चमस्थानं प्राप। अष्ट रजतानि, अष्ट कांस्यानि च भारतस्य पतकभण्डागारे सन्ति। 

  कोमण् वेल्त् कायिकस्पर्धायां शुक्रवासरे भारतस्य मल्लयुद्धक्रीडकाः अभिमानार्हं विजयं सम्मानितवन्तः। त्रीणि सुवर्णानि एकं रजतं च ते भारताय सम्मानितवन्तः। पुरुषाणां ६५ किलो विभागे बजरंग पुनियः, ८६  किलो विभागे दीपक् पुनियः, महिलानां ६२ किलो विभागे साक्षी मालिकः च सुवर्णपतकानि प्राप्तवन्तः। महिलानां ५७ किलो विभागे अन्षू मालिकः रजतं लब्धवती। पुरुषाणां दीर्घप्लुतस्पर्धायां भारताय केरलीयः श्रीशङ्करः रजतपतकं सम्पाद्य अभिमानतारः अभवत्।