OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 5, 2022

 भारते उपराष्ट्रपतिनिर्वाचनं श्वः। 

नवदिल्ली> भारतस्य नूतनस्य  उपराष्ट्रपतेः निर्वाचनार्थं मतदानं फलप्रख्यापनं च श्वः भविष्यति। उपराष्ट्रपतिस्थानाय शासनपक्षात् एन् डि ए सख्यात् जगदीप धनकरः विपक्षदलात् मार्गरट् आल्वा च स्पर्धिष्येते। संसद्सदस्यानामेव मतदाने अधिकारः। 

    वर्तमानस्य  उपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकाल‌ः आगस्टमासस्य १० तमे दिनाङ्के समाप्यते। नूतनोपराष्ट्रपतेः स्थानारोहणं ११ तमे भविष्यति।