OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 4, 2022

 तय्वानं परितः समुद्रेषु चीनस्य आकाशबाणवर्षः।  युद्धविमानानि समुद्रसीमामुलङ्घितानि। 


बीजिङ्> तय्वानं परिवेष्ट्य चीनस्य सैनिकाभ्यासप्रदर्शनं आरब्धम्। अन्ताराष्ट्रियसमये मध्याह्ने द्वादशवादने चीनेन आकाशबाणस्य प्रथमं प्रयोगमारभत। आकाशबाणः प्रयुक्तः इति चीनस्य पीपिल्स् लिबरेषन् आर्मि तथा तय्वान् प्रतिरोधमन्त्रालयेन च दृढीकृतम्। तय्वानं परिवेष्ट्य बहवः आकाशबाणाः आकाशे समुद्रभागे च आरोपिताः इति चीनस्य ईस्टेण् तियेट्टर कमाण्ड् इत्यनेन आवेदितम्। प्रदेशस्य शान्तिं भञ्जयन्तः युक्तिरहितः प्रक्रमः भवति चीनस्य इति तय्वानस्य प्रतिरोधमन्त्रिणा प्रोक्तम् ।