OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 7, 2022

 चरित्रम् विचय्य ऐ एस् आर् ओ संस्थया एस् एस् एल् वि विक्षिप्तः।


चेन्नै> लघूपग्रहान् भूसमीपभ्रमणपथेषु आनेतुम् ऐ एस् आर् ओ इत्यनेन रूपीकृतः स्मोल् साटलैट् लोञ्च् वेहिक्किल् (एस् एस् एल् वि ) विक्षिप्तः। अद्य प्रातःकाले ९.१८ वादने श्रीहरिक्कोट्ट- सतीष् धवान् बहिराकाशनिलयात् एव एस् एस् एल् वि विक्षिप्तः। इ ओ एस् ०२ नाम भौमनिरीक्षणोपग्रहेण तथा राष्ट्रे ७५ सर्वकारीयविद्यालयस्थैः ७५० बालिकाभिः च निर्मिताम् आसादि साट् नामिकां च वहन् एव एस् एस् एल् वि उपर्युत्थितः।