OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2017

जनपदेषु आदर्शप्रतिनिधिसभा आवश्यकी- नरेन्द्रमोदी।
लिषा सी आर्
    नवदिल्ली> भारतीय युवत्वस्य शक्तीकरणाय सर्वेषु जनपदेषु आदर्श प्रतिनिधिसभायाः आयोजनं आवश्यकमिति प्रधानमन्त्री नरेन्द्रमोदी। २०२२ तमे वर्षे "नवभारतम्’ इति आशयस्य साक्षात्कारणाय युवजनानां योगदानं आवश्यकमेव। अस्मिन् विषये आशय रूपीकरणाय एव आगस्त् मासस्य पञ्चदशा दिनाङ्के आयोक्ष्यमाणाः आदर्श प्रतिनिधिसभायाः लक्ष्यमिति ’मन् की बात्’ नाम प्रतिमास आकाशवाणी कार्यक्रमे  मोदी अवदत्।
  ’’सर्वेषु जनपदेषु प्रतिनिधिसभाया: समरम्भभः आवश्यकः। अष्टादश-पञ्चविंशति वयस्काः  युवजनाः एव प्रतिनिधिसभायाः अङ्गाः। नवभारतस्य निर्माणाय सहायकाः आशयाः निर्देशाः च तैः प्रतिनिधिसभायां वक्तव्यः।  २०२२ संवत्सरात् पूर्वमेव अस्माकं स्वातन्त्र्यसमरसेनानिभ्यः विभावितः भारतस्य निर्मार्णाय अस्माभिः  प्रयत्नः करणीयः इति मोदी अवदत्। सम्मतिदानाधिकारस्य विनियोगस्य आवश्यकतां अधिकृत्य मोदीना युवजनाः स्मारिताः।  जनतन्त्रव्यवस्थायाः मूलशक्ती एव  सम्मतिदानाधिकारः। अस्माकं मध्ये अतिप्रधान दिनमेव श्वः, जनुवरी १। एकविंशति तमे शतके जनिमलब्धान् सर्वान्‌  जनान्‌  जनतन्त्रव्यवस्थायाः भागं स्वीकर्तुं अहं स्वागतीकरोमि। लक्षशानां जनानां जीवने प्रकाशं प्रसारयितुं एकं सम्मतिदान प्रदानेन  शक्यते। देशस्य व्यव्स्थायाः परिवर्तनं कर्तु अपि अनेन शाक्यते इति च सः महोदयः अवदत्।
भारतस्य विप्रतिपत्या पालस्थीनेन सयीदेन साकं वेदिकायां भागं स्वीकृतः राजदूतः पाकिस्थानात् प्रत्याहूतः।
 वार्तालेखिका - लिषा सि आर्

         इस्लामाबाद्>  मुम्बै भीकराक्रमणस्य सूत्रधारेण हाफिस् सायिदेन साकं वेदीकायां भांगं  स्वीकृतः राजदूतः वलीद् अबु अली पालस्तीन् राष्ट्रेण प्रत्याहूतः। अस्मिन् विषये खेदभावं प्रकाश्यानन्तरमेव  तैः राजदूतस्य प्रत्याहूतविषयं  विज्ञापितम्।  लष्करेताेयिबानाम भीकरदलस्य  सहस्थापकः हाफिस् सयिदेन साकं पालस्तीन् देशस्य राजदूतः सामन्यजनानां पुरतः  प्रत्यक्षः अभवत् इत्यनेन कारणेन भारतदेशः पालस्तीनं प्रति प्रतिषेधः प्रकाशितवन्तः।  दिफा पाकिस्थान् कौण्सिल् नाम सयिदस्य राजनैतिकदलस्य नेतृत्वे आयोजितस्य पदसञ्चलनस्य उद्घाटन समारोहे आसीत् इस्रायेलस्य राजदूतस्य  भागभाक्तम् ।
 भारतदेशं विरुध्य तिष्ठन्तः चत्वारिंशत्  दलानां संयुक्तसंरभः एव 'दिफा इ पाकिस्थान्'।
        इस्रायेल् देशस्य राजधानीं जरुसलें प्रति स्थानान्तरीकरणं विरुध्य इस्लामिक् उच्चकोटी कर्तुं प्रधानमन्त्री षाहिद् खाक्वन् अब्बासियाः उपरि सम्मर्दं रूपीकरणाय आसीत् पदयात्रायाः आयोजनम्  यू.एन्, यू.एस्. च राज्यान्तरभीकरपट्टिकायां नामाङ्कितेन सयीदेन  साकं राजदूतस्य सान्निध्यं भारतीयनेतृणां मध्ये अत्भुतं उत्पादयत् ।  यू.एन् सभायां सम्पन्ने जरुसलों विषये कृतमतदानसन्दर्भे पालस्तीनदेशं अनुकूल्य  भारतदेशस्य मतदानानन्तरमेव आसीत्  राजदूतस्य इयं प्रवर्तिः।
विज्ञप्तिवाक्येषु बद्धः उपराष्ट्रपतिरपि। शून्यां पेटिकां लब्ध्वा वञ्चितः।
नवदिल्ली> विज्ञप्ति-वाक्यानां वञ्चनायां अयम् अपि वञ्चितः इत्युच्यते उपराष्ट्रपतिना वेङ्कय्यनायिटुवर्येण उक्तम्। शरीरस्य भारं न्यूनीकर्तुम्  उपकारकम् इत्युक्त्वा विज्ञापिता औषधगोलिकां क्रेतुम् उद्युक्तो भूत्वा १२३० रुप्यकाणि नष्टानि इति वेङ्कय्य महोदयेन उक्तम् । व्याज विज्ञप्तीनां निरोधनाय क्रियाविधयः विलम्बं विना स्वीकरणीयः इति निदेशः सर्वकाराय दातुं सन्दर्भे आसीत् उपराष्ट्रपतेः इदं ज्ञापनम्।
मानवजीवनसंरचना अपि शासनकर्तॄणाम् उत्तरदायीत्वम् - शिवराजसिंहचौहानः। 
           कालटी > न केवलम्  आतुरालयानां विद्यालयानां सेतूनां च निर्माणं किन्तु मानवजीवनसंरचना अपि शासनाधिकारिणां धर्म इति मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंह चौहान् वर्यः उक्तवान्। जगद्गुरोः आदिशङ्कराचार्यस्य अद्वैतदर्शनं सामान्यजनान् यापयितुम् आरब्धाम् एकात्मतायात्रां प्रति सञ्जातान् विमर्शान् उद्दिश्य एव तस्य विशदीकरणम्। कालट्याम् आदिशङ्करजन्मभूमिमन्दिराङ्गणे भाषमाणः अासीत् चौहान्वर्यः। 
           श्रीशङ्करस्य अष्टाधिकशतपादपरिमितं लम्बमानां प्रतिमां मध्यप्रदेशस्य नर्मदातीरस्थे  ओङ्कारेश्वरे स्थापयितुं  कालटीतः लोहं मृत्तिकां च संगृह्यमाणः कार्यक्रमः आसीत्। "विविधदिशाभ्यः भारतस्य सांस्कृतिकसमन्वयं कृतवान् महात्मा भवति श्रीशङ्करः। सार्वलौकिकदर्शनानां परिप्रेक्ष्यं शङ्कराद्वैते अन्तर्भूतमस्ति। शङ्करदर्शनस्य उत्कृष्टाध्ययनाय प्रचारणाय च अद्वैतवेदान्तसंस्थाः आरप्स्यन्ते" मध्यप्रदेशमुख्यमन्त्रिणा प्रोक्तम्। 
         जन्मभूमिस्थानस्थे श्रीशारद-गणेश-श्रीशङ्कर सन्निधौ आर्याम्बास्मृतिमण्डपे च सः प्रार्थनानिरतः अभवत्। पण्डिट् वसन्तरावु गाड्गिलः, श्रृङ्गेरिमठं निदेशकः ए . सुब्र्हमण्य अय्यर्, पि ई बि मेनोन् , स्वामि परमानन्दसरस्वती इत्यादयः कार्यक्रमे$स्मिन् सन्निहिताः आसन्।
उत्तरकोरियादेशेनोक्तं २०१८ तमे वर्षे पुन: प्रक्षेप्यास्त्रपरीक्षणं करिष्यति 
पुरुषोत्तमशर्मा
          उत्तरकोरियादेशेन शनिवारे अमेरिकां संचेतयता प्रोक्तं यत्   ‘यावत् संयुक्तराज्यामेरिकाया: तस्य शक्तिशालिबलानां च न्यूक्लियर इति भय: भविष्यन्ति' तावत् उत्तरकोरिया निज प्रक्षेप्यास्त्रपरीक्षणं नैव निराकरिष्यति । 

     कोरियाया: आधिकारिकेन वार्ताभिकरणेन स्पष्टीकृतं यत् आगामि वर्षे अपि तत्रत्यप्रशासनं प्रक्षेप्यास्त्राणां परीक्षणं करिष्यति । अवधेयमस्ति यत्  उत्तरकोरियया सितम्बरमासे सर्वतो शक्तिसम्पन्नपरमाणुपरीक्षणं कृतमासीत् । एतदतिरिच्य जुलाई मासे नवंबरमासे च   समुद्रे त्रीणि परीक्षणानि कृतान्यासन्। तत: परं विविधपाश्चात्यदेशै: तस्मै व्यापारिकप्रतिबंधा: स्थापिता: आसन्, तत: परमपि उत्तरकोरियया स्वीय परमाणुकार्यक्रम: यथावत् प्रवर्तित:। 

           अत: अनुमीयते यत् उत्तरकोरिया निज प्रौद्योगिकीक्षमतामालक्ष्य उत्तेजित: वर्ते अमेरिकया सह युद्धं भविष्यति चेत् असौ तत् निराकरणाय सज्जित: विद्यते ।
अन्तर्जालीय क्रयविक्रये महती वञ्चना। २१७०० अभियाचनाः अस्मिन्  वर्षे। 
        नवदिल्ली> अन्तर्जालीय क्रयविक्रये महती वञ्चना  संभवति। अस्मिन् संवत्सरे २२७०० अभियाचनाः अस्मिन् वर्षे पञ्जीकृताः सन्ति इति इलट्रोणिक्स् आन्ट् इन्फर्मेषन् डेक्नोलजि मन्त्री रविशङ्करः राज्यसभायाम् न्यवेदयत्। क्रेडिट् कार्ट् , डेबिट्कार्ट्, इन्टर्नेट् बैंकिङ्, अन्तर्जाल क्रयविक्रयः इत्येतान् अनुबन्ध्य वञ्चना दोषारोपेण भवति अभियाचना । आवेदित अभियाचनानुसारं १५५ कोटि रुप्यकाणां वञ्चना अभवत् इति च मन्त्री अवदत्| वित्तकोश सेवनमण्डले सैबर् सुरक्षां भीषां च अधिकृत्य वित्तकोशेभ्यः विविध सर्वकारीय विभागेभ्यः च ज्ञानम् आवश्यकम् इति मन्त्रिणा सभायाम् उक्तम्।

Saturday, December 30, 2017

उत्तराखण्डे इस्लामधर्माध्ययनकेन्द्रेषु इतःपरं संस्कृतं च। 
          रुद्रापुरम् > धार्मिकं भिन्नतां कुत्सितचिन्तां वा विना संस्कृतभाषाम् अध्ययनविषयं कर्तुमुत्सहन्ते उत्तराखण्डराज्यस्थानि इस्लामधर्माध्ययनकेन्द्राणि [मद्रसाः]। आगामि अध्ययनसंवत्सरादारभ्य इस्लामविद्यालयेषु इतरेषु धर्माध्ययनकेन्द्रेषु च संस्कृताध्ययनम् आरप्स्यते। विदग्धान् उपयुज्य आयुर्वेदं योगं च पाठयिष्यति। 
          'मद्रासक्षेमसंघस्य' अधीने २०७ मद्रसाः उत्तराखण्डस्य विविधजनपदेषु विद्यन्ते। डराडूण् , हरिद्वार्, नैनिटाल्, उद्धंसिंहनगरम् इत्येतस्थासु मद्रसासु २५,००० छात्राः पञ्जीकृताः सन्ति। संस्कृताध्यापकनियुक्तिमभ्यर्थयन् मद्रसासंघाधिकारी मुख्यमन्त्रिणे त्रिवेन्द्रसिंह रावत् वर्याय निवेदनं समर्पितवान्। 
           धार्मिकविषयैः सह आङ्गलं, शास्त्रं, गणितमित्यादयः विषयाः छात्रैः शिक्षन्ते। तैः विषयैः  सह काञ्चित् प्राचीनभारतीयभाषामपि अध्यापयितुमुद्देश्यः एव एतादृशनिर्णयस्य हेतुरिति सङ्घस्य अध्यक्षः सिब्ते नबिवर्यः उक्तवान्। बहवः संस्कृतभाषापण्डिताः उत्तराखण्डस्थेस्लामजनेषु सन्तीति तेनोक्तम्। अस्य राज्यस्य द्वितीया अनुशासनभाषा भवति संस्कृतम्।
'एकात्मतायात्रा'यै प्रौढोज्वलप्रारम्भः।
आदिशाङ्‌करस्य जन्मभूमौ कलट्यां भाषामणः शिवराजसिंहचौहानः
         कोच्ची > नर्मदानद्याः तीरे ओङ्कारेश्वरे भारतीय सांस्कृतिकैक्यस्य प्रतीकत्वेन स्थाप्यमाणाय श्रीशङ्करस्य प्रतिमास्थापनाय तस्य कुलभवनाङ्णात् सङ्कलितया मृदा सह आदिशङ्करसन्देशवाहिनी नामिका एकात्मतायात्रा प्रारब्धा।
        मध्यप्रदेशसर्वकारेण स्थाप्यमाणायाः प्रतिमायाः निर्माणार्थं मुख्यमन्त्री शिवराजसिंहचौहानः सकुटुम्बं एरणाकुलं जनपदे पिरवं प्रदेशस्थं  आदिशङ्कराचार्यस्य मातृभवनं – मेल्प्पाष़त्तूरिल्लं – प्राप्य जगद्गुरोः अवतारेण पादस्पर्शनेन च पवित्रीकृतं मृदंशं सङ्कलितवान्। चिन्मया अन्तर्देशीयकेन्द्रमिति विख्याते आदिशङ्करनिलये यत्र आचार्यस्य जन्म अभवत् तस्मिन् प्रकोष्ठे वर्तमानस्य अनिर्वापितदीपस्य पुरतः पूजां प्रार्थनां च कृत्वा एव चौहान् वर्यः मृत्कुम्भं स्वीकृतवान्। 
         प्रतिमास्थापनात् पूर्वं मध्यप्रदेशसर्वकारः चिन्मयामिषन् संस्था च मिलित्वा एव आदिशङ्करसन्देशवाहिनी इति नाम्नि एकात्मयात्रा आयोजिता। मुख्यमन्त्रिणः धर्मपत्नी साधनासिंहचौहान् पुत्रः कार्तिकेयसिंहचौहान् इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
एकात्म यात्राया: जनवरी मासस्य नवमदिनाङ्के विदिशामण्डले प्रवेशः
-एम् पि इन्फो

  भोपालः>मध्यप्रदेशस्य मुख्यमन्त्री शिवराज सिंह चौहानेन समारब्धा  एकात्मयात्रा  जनवरी मासस्य नवमदिनाङ्के विदिशा मण्डले प्रवेशं करिष्यति च एकादश जनवरी मासे विदिशा जिला मुख्यालये जनसंवादस्य उपरान्ते भोपालाय प्रस्थानं करिष्यति। एकात्म यात्राया: भव्यम् आयोजनं च व्यापकं प्रचारं प्रसाराय ह्य: एसएटीआई इत्यस्य कैलाश सत्यार्थी सभागृहे गोष्ठी आहूता कृता। गोष्ठ्याम् एकात्म यात्राया: मार्गं सूचिकाया: विस्तृतं विवरणं दत्तम्। व्यापकं प्रचारं प्रसारस्य हेतु: ग्रामाणां भित्तिषु लेखनकार्यम्, मुख्य: जनसंवाद: स्थलेषु क्रियमाणा: व्यवस्थाभि: अवगत: कारित:।

  नगरपालिका अध्यक्ष: श्री मुकेश टण्डन: उक्तवान् यत् निकायं क्षेत्राणां सर्वेभ्य: वार्ड इत्येतेभ्य: एक: एक: कलश: पवित्रा मृत्तिका जनसंवाद: स्थलेषु संग्रहिता कारयिष्यते। निकायं क्षेत्रे यात्राया: भव्यं स्वागताय जनानाम् आह्वानं कृतम्। जिलाधीश: श्री अनिल सुचारी एकात्म यात्राया: मार्गं सूचिकाया: संबंधे विज्ञापितवान् यतृ नव जनवरी मासस्य प्रात:काले साँची त: एकात्म यात्रा विदिशा मण्डले प्रवेशं करिष्यति। नगरस्य विभिन्नं संगठनानि, सामाजिकं संस्थाभि: सह सह धार्मिकं संगठनानां प्रतिनिधय: यात्रायां सम्मेलिता: भविष्यन्ति। अस्मिन् काले विदिशा, गुलाबगंजं मैरिज गार्डन, बासौदा नौलखी मंदिरम्, सिरोंज श्री कृष्ण गौशाला, लटेरी थाना परिसरे जनसंवादा: भविष्यन्ति। विदिशायाम् एकादश जनवरी मासे मुख्य: संवाद: कार्यक्रम: भविष्यति। अस्मिन् कार्यक्रमे मुख्यमंत्री एवं राष्ट्रीय: स्वयंसेवक: संघस्य सरसंघचालक: सम्मेलितौ भविष्यत:।

गोष्ठ्यां विदिशा जिला व्यापारं महासंघस्य अध्यक्ष: श्री मुन्ना भैया जैन:, श्री संदीप डोंगर सिंह सहिता: अन्या: जनप्रतिनिधय:, गणमान्या: नागरिका: एवं यात्रा हेतु: नियुक्ता: ग्रामं समन्वयका: च विभिन्नं विभागानाम् अधिकारिण: कर्मचारिण: उपस्थिता: आसन्।

रसकणिका

बालकः - किमर्थं रोदिषि ??
बालिका- परीक्षायां न्यूनाः अङ्का लब्धाः मया अतः ...।
बालकः- तथापि कति अङ्का: प्राप्ता: ??
बालिका - केवलं 88 प्रतिशतम्..
बालकः- अयि! ईश्वरात् बिभेहि.....एतावतेषु अङ्केषु तु द्वौ बालकौ  उत्तीर्णौ भवितुं शक्नुतः ।

Friday, December 29, 2017

तलाखत्रितयनिरोधनविधेयकं लोकसभया अङ्गीकृतम्। 
                   नवदिल्ली > एकवारेण तखाखत्रयम् उक्त्वा वैवाहिकबन्धस्य निरासः [तलाख् इ बिद्दत्त्] अभिशंसापराधेन व्यवस्थाप्यमानं विधेयकं भारतलोकसभया अङ्गीकृतम्। विधेयकस्य व्यवस्थानुसारं तलाखत्रयमुक्वा विवाहबन्धस्य विच्छेदः क्रियते चेत् संवत्सरत्रयपर्यन्तं कारागारवासः आर्थिकदण्डश्च विधीयते। 
              केन्द्रमन्त्रिणा रविशङ्करप्रसादेन इदं विधेयकमवतारितम्। इदं विधेयकमनुसृत्य  वाक्यैः, [लिखित- वाचनरूपैः] इलक्ट्रोणिक् माध्यमैः , मार्गान्तरैः च क्रियमाणं तलाख् नीतिविरुद्धमस्ति। तलाखविधेयाः महिलाः तदाश्रिताः बालकाश्च  जीवनांशमर्हन्ति।
अफ्गानिस्थाने आत्मघात्याक्रमणं - ४० मरणानि। 
               काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरस्थे सांस्कृतिकनिलये गतदिने संवृत्ते आत्मघात्याक्रमणे चत्वारिंशत् जनाः हताः। पञ्चाशदधिकाः आहताः। आक्रमणस्य उत्तरदायित्वं इस्लामिकस्टेट् संस्थया स्वीकृतम्।  काबूलस्थानां इस्लामधर्मस्य षियाविभागानां सांस्कृतिककेन्द्रं 'ताबायान्' लक्ष्यीकृत्य आसीदाक्रमणम्।
पाकिस्थानेन कुल्भूषणस्य परिवारः अपमानितः; "देशः ऐकमत्येन तिष्ठतु”- सुषमा स्वराज्
लिषा सी. आर्

        नवदिल्ली> देशः ऐकमत्येन कुल्भूषण् जाधवस्य परिवारेण साकं तिष्ठतु इति विदेशकार्यमन्त्रिणी सुषमा स्वराज् महाभागया उक्तम्। पाकिस्थानः कुल्भूषण् यादवस्य परिवारं प्रति मानवबहुमतिं अलंघयत्। अमुं विषयमधिकृत्य भारतस्य प्रतिषेधः पाकिस्थानं प्रति प्रकटितः इति राज्यसभायां सा उक्तवती। जाधवस्य पत्न्याः मातुः च मङ्गलचिह्नानि, पत्न्याः सीमन्तस्थकुंकुमं च मार्जयित्वा विधवारूपेण कुल्भूषणस्य पुरतः अनयताम्। कुलभूषणस्य कुटुम्बस्य अपमानीकरणं पाक्किस्थानस्य लक्ष्यम्। पाक्किस्थानं विरुद्ध्य  प्रतिषेधः करोतु इति पार्ल्मेन्ट् समूहान् सा आह्वानं कृतवती।
 
      कुल्भूषणस्य पत्न्याः पादुके क्यामरा, चिप् इत्यादि उपकरणानि निवेशितः इति पाक्देशस्य आरोपणानि परिहासार्हाणि अयं पादुकं धृत्वा एव ते द्वे विमानमार्गेण यात्रां कृत्वा पाक्देशं गच्छतः। अस्य परिवारं प्रति पाक्देशस्य प्रवृत्तिः मनुष्यत्वरहितेन एव। साडिकायाः स्थाने 'साल्वार् कम्मीस्' धर्तुम् निर्बन्धिता अभवत् जाधवस्य माता। तयोः समीपे स्थितवन्तौ द्वौ पाक् अधिकारिणौ मराठीभाषायां भाषणं कर्तुं अनुज्ञा न दत्तवन्तौ, किन्तु पुनः मराठी भाषायां भाषणं कृतवती इत्यनेन इन्टेर्कोम् प्रवर्तनरहितम् अकुरुताम्। विपक्षदलनेता गुलांनबि आज़ाद् च पाक्देशस्य इदं हीनकृत्यं विमर्शितवान्। तैः देशस्य सर्वाः स्त्रियः। अपमानिताः इत्यपि सः अवदत् अन्ये सर्वे विपक्षदलनेतारः च पाक्देशस्य प्रवृत्तिं प्रति विप्रतिपत्तिं  सभायां उक्तवन्तः।

Thursday, December 28, 2017

ओखी दुरिताश्वासाय १३३कोटि रूप्यकाणाम् अनुज्ञा कृता। 
             अनन्तपुरी > ओखीचक्रवातदुष्प्रभावबाधितेभ्यः त्रयस्त्रिंशदधिकशतकोटि रूप्यकाणां साहाय्यम् अनुज्ञापयिष्यतीति केन्द्रसङ्घेन उक्तम्। ४२२ कोटिरूप्यकाणि राज्यसर्वकारेण अर्थितानि। केन्द्रगृहमन्त्रालयस्य उपसचिवस्य विपिन् मालिक् वर्यस्य नेतृत्वे आगतः सङ्घः त्रिधा विभज्य केरलस्य विविधेषु दुरन्तबाधितप्रदेशेषु सन्दर्शनमकरोत्। सन्दर्शनं पूर्तीकृत्य श्वः दिल्लीं प्रतिगमिष्यति।
सेन्ट् पीट्टेर्स् बर्गे विस्फोटः
लिषा सी.आर्
       मोस्को> रष्यायां सेन्ट् पीट्टेर्स् बर्ग् व्यापार केन्द्रे  आपन्ने विस्फोटे दश जनाः क्षतजाः अभवन्। विपुलापणकेन्द्रे अयं विस्फोटः जातः इति रष्यादेशस्य वार्तासंस्थया आवेदितः। किन्तु विस्फोटे कोऽपि  मृताः वा इति आवेदने नास्ति। विपुलापणकेन्द्रे सङ्क्रयणाय आगताः  जनाः एव विस्फोटनेन क्षतजाः। चत्वारः जनाः आतुरालये प्रविष्टाः। अयं विषयमधिकृत्य रष्यादेशस्य सुरक्षा अधिकाारिणा अन्वेषणं आरब्धम्। नववत्सरपर्वानुबन्धतया नगरेषु महान् जनसम्मर्दः आसीत्। एतान् जनान् उद्दिश्य आसीत् वा स्फोटः इति न व्यक्तः। स्फोटनानन्तरं प्रदेशात् जनाः निष्कासिताः। ’प्ररक्रे स्टोक्’ नाम विपुल्लापणकेन्द्रे एव स्फोटः जातः।
इस्रयेलः पलस्तीनः, एते द्वे राष्ट्रे भवतु - मार् पाप्पा 

'मार् पाप्पा'- वत्तिक्कान् राष्ट्रस्य सेन्ट् पीट्टेर्स् देवालये सम्पन्ने क्रिन्तु जयन्ती शिश्रूषामध्ये  येशुदेवस्य बलरूप प्रतिमां हस्ते आदाय )
             वत्तिक्कान् सिट्टी > इस्रायेल- पलस्तीनौ  उभौ राष्ट्रौ स्वतन्त्र राष्ट्रौ भूत्वा पश्चिम-एष्याखण्डस्य समस्यायाः परिहारः कर्तव्यः इति फ्रान्सिस् मार् पाप्पया उक्तम् । यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पेण  जरुसलें देशः इस्रायेलस्य राजधानित्वेन प्रख्यापितायां  अवस्थायां सङ्घर्षान् निर्मार्जयितुं शान्तिसंवादः पुनरारम्भणीयः इत्यपि मार्पाप्पवर्येण निर्दिष्टम्।
          इस्रयेलपालस्तीनयोः समस्यया जायमानकलहः अनुवर्त्यते चेत् पश्चिमेष्यायाः शिशवः एव कष्टतायां पतन्ति। अतः उभौ राष्ट्रौ अचिरादेव चर्चां कृत्वा तेनविषयपरिहाराय शुभ मार्गः भुयात् इति प्रार्थयामहे इति सन्दर्भेस्मिन्  पाप्पवर्येण उक्तम्। विश्वे सर्वत्र अशन्तिः वर्धते। युद्धभीषायाः वातः सर्वत्र वाति।  जायमानेषु  युद्धेषु शिशवः एव अधिकं कष्टम् आवहन्ति। तेषां निरालम्बानां शिशूनां मुखे मार्गालये प्रवेशं अलभमानस्य येशुदेवस्य एव मुखं दृष्टव्यम् इति तेन उद्बोधितम्।

Wednesday, December 27, 2017

अष्टनवति वयसि स्नातकोत्तर-बिरुदम्I
          पाट्ना (पाटलीपुत्रम्)> अर्थशास्त्रे अष्टनवति वयसि स्नातकोत्तर बिरुदम् सम्पादितवान्  राजकुमार वैश्यः नामकः लोकेतिहासपुस्तके स्थानं आवहति। ज्ञानार्जने वार्धक्यं न बाधा इति तेन प्रमाणीक्रियते। नालन्द ओप्पण् विश्वविद्यालयस्य भवति बिरुदम्। 
       १९४० तमे एषः नियमबिरुदं सम्पादितवान्। किन्तु कुटुम्बस्य आर्थिकक्लेशेन अध्ययनम् अनुवर्तितुम् अशक्तः आसीत्। अस्मिन्  वार्धक्येपि स्नातकोत्तरबिरुदाय पञ्जीकृतवान् इत्यनेन 'लिंका बुक् आफ्  वेल्ड् रेक्कोर्ड् मध्ये अस्य महोदयस्य नामः उल्लिखितः आसीत्।
नौकानिपातेन षट् बालकाः मृताः। 
         मलप्पुरं > केरले मलप्पुरं जनपदे चङ्ङरंकुलं प्रदेशस्थे तटाके नौका निपात्य षड्बालकाः मृताः। मृतेषु पञ्च परिवारैकभूताः भवन्ति। नरणिप्पुष़प्रदेशस्थे माप्पालिक्कल् भवने वेलायुधः [५५]  तस्य तथा सहोदरयोः च अपत्यैः साकं तटाकपरिदर्शनार्थं स्वस्यैव लघुनौकायां प्रस्थितः आसीत्। प्रातिवेशिकौ द्वौ बालकौ चास्ताम्। यात्रामारभ्य १५ मीटर् यावत् दूरे अतीते बालकाः नौकायाः  एकमेव पार्श्वमुपवेशिताः इति दुर्घटनाकारणमिति सूच्यते। नौका तु षण्णाम् उपवेशनपरिमिता आसीत्। तत्स्थाने नव जनाः आसन्निति च दुर्घटनाकारणं मन्यते। 
       धीवरः वेलायुधः तटाके नौकाचालने च परिचयसम्पन्नः इत्यतः बान्धवानां निरुत्साहवचनानि अनादृत्य स्वगृहमभ्यागतानां बालकानाम् अभिलाषपूर्तीकरणाय उद्युक्तः अासीत्। परन्तु दशकानां संवत्सराणाम् परिचयसम्पत्तिः तस्य धैर्यश्च निष्फलतां प्राप।

Tuesday, December 26, 2017

भारते प्रतिरोध-विश्वविद्यालयः स्थापयिष्यते।
           नवदिल्ली> प्रतिरोध मण्डेलेषु अधुनिकशिक्षा - नूतना साङ्केतिकता च लक्षीकृत्य भारतम् विश्वविद्यालयस्य स्थापनाय सन्नद्धम् अभवत्।  प्रतिरोधानुसन्धानं तथा नयतन्त्राध्ययनेन सह विविधाः विषयाः च अध्ययन विभागे अन्तर्भावयति। भारतीय राष्ट्रिय प्रतिरोध विश्वविद्यालयः इति विद्यालयस्य नाम निश्चितम्। गुड्गावस्थ बिमोल नाम देशे भविष्यति विश्वविद्यालयस्य केन्द्रः।  भारतस्य प्रप्रथमप्रतिरोधविद्यालयः भवति एषः। आगामि मन्त्रिसभा मेलने विश्वविद्यालयस्य प्रवर्तनाय अनुज्ञा लभतेI
हिमाचले जयराम् ठाक्कुरः मुख्यमन्त्री; शपथसमारोहः श्वः। 
        षिम्ला > हिमाचलप्रदेशे मुख्यमन्त्रिरूपेण भा ज पा सदस्यः जयराम ठाक्कुरः निर्णीतः। सप्ताहं यावत् अनुवर्तमानायाः परिचर्चायाः अन्ते एव जयरामस्य मुख्यमन्त्रिपदं प्रख्यापितम्। मुख्यमन्त्रिपदमलङ्कृतवान् प्रेम्कुमार् धूमालः अस्मिन् निर्वाचने पराजितः आसीत्। नियुक्तमुख्यमन्त्रिणः शपथसमारोहः श्वः षिम्लायां 'रिड्ज्' क्रीडाङ्कणे भविष्यति।
गुर्जरेषु विजय रूपाणि अद्य शपथं स्वीकरिष्यति।
         अहम्मदाबाद् > अद्य गुजरात्त् राज्यस्य  मुख्यमन्त्रिपदे शपथं कृत्वा आरुह्यते विजयरूपाणिना। उपमुख्यमन्त्री पदे नितिन् पट्टेलः च भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी, भा ज  दलस्य राष्ट्रियाध्यक्षः अमित् षा, भा ज  दलेन शासितराज्यस्य मुख्यमन्त्रिणः, केन्द्रमन्त्रिणश्च गान्धिनगरस्थ सचिवालय चत्वरे आयोक्ष्यमाणे मेलने भागभाजः भविष्यन्ति।
            राज्यपालः ओं प्रकाश् कोह्लीवर्यः शपथवाक्यं प्रवक्ष्यति। नूतनाङ्गानाम् मन्त्रिसभायाम् अधिकं प्राधिनिध्यं भविष्यति। जैनधर्मानुयायी भवति विजयरूपाणि।
रष्याराष्ट्रपतिनिर्वाचनम् पुटिनस्य प्रतियोगिनम् अयोग्यः अकरोत्।
         मोस्को> आगामि संवत्सरे प्रचरिष्ययमाणे राष्ट्रपति निर्वाचने स्पर्धितुकामो व्लाडिमिर्  पुटिनस्य प्रतियोगी अलक्स् सि नवोणिः अयोग्यः जातः।  रष्याराष्ट्रस्य निर्वाचनाध्यक्षेण अयोग्यत्वं ज्ञापितम् च। अलक्सि इत्याख्यस्य उपरि विद्यमानान् अपराधित्वााभियोगान् परिगणय्य एव आसीत् निर्वाचनायोगाध्यक्षस्य क्रियाविधयःI त्रिंशत् आयोगाङ्गेषु द्वादशानां मतः अलक्सिं विरुध्य आसीत्I एक चत्वारिंशत् वयस्कः अलक्सि नवोणिः सर्वजनिक-योगाः पदसञ्चलनादयाश्च नियमन्विरुद्धतया  आयोजिताः इत्यनेन कारागाारे ग्रहीतः।  अत एव निर्वाचने व्लाडिमिर् पुटिनः विजयी भविष्यति।
सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या  गुप्तचर:  भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा

        नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे  अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत:   कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि  (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म । 
        निगडनस्य 20 दिनानन्तरं  पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं  वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं  अप्रैलमासस्य दशमे दिने  फील्ड्  जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।
ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
          भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् ।  कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।

Monday, December 25, 2017

दल्ली मेट्रोरेल् संस्थायाः 'मजन्त लैन्' मार्गः प्रधानमन्त्रिणा उद्घाटितः।
            नवदिली > दक्षिणदिलीदेशस्य कल्काजि तथा नोयिडा देशस्य बोट्टाणिक्कल् गार्डन् च मिथ संबन्ध्य भवति दिल्ली मेट्रोयान-संस्थायाः नूतनमार्गः। मजन्त लैन् इति नामाङ्कितः अयं मार्गः प्रधानमन्त्रिणा नरेन्द्र मोदिना उद्घाटितः। नोयिडातः ओख्ल पक्षिसङ्केतपर्यन्तं धाव्यमानं नूतनं मेट्रो रेल् यानं ध्वजवीजनेन उद्घाटितः च । अनन्तरं  प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथेन सह नोयिडातः पक्षिसङ्केतपर्यन्तं यात्रां कृतवान् ।
उपनिर्वाचने सफलतां प्राप्य भा ज पा, अरुणाचले बंगाले च कॉग्रस् दलस्य पराजयः
       नवदिल्ली>  कॉग्रस् दलात् द्वाै स्थानौ संगृह्य एकं प्रतिपाल्य च भा ज पा दलीयाः पुरोगच्छन्ति। इदानीम् अरुणाचलस्य ६० अङ्ग सभायां कॉग्रस्  एकाङ्गत्वेन परिणितम्। भा ज पा दलं एकोन पञ्चाशत् ( ४९) अङ्गैः परिपुष्टाः च।
          उत्तरप्रदेशस्य 'सिक्कन्द्र' मण्डलं भा ज पा दलेन परिपालितम्। भा ज पा दलस्य अजित् सिंहपालः 11,861 संख्यामितं सम्मतिं  अधिकं संप्राप्य विजयीभूतः। बंगाले सबाङ् मण्डले कॉग्रस् दलस्य पराजयः अभवत् 1957 आरभ्य काङ्ग्रस्‌दलस्य शक्तिकेन्द्रः आसीत् इदं मण्डलम् ।
समारब्धः कार्यानुभव-प्रशिक्षण-वर्गः
         त्रिश्शिवपेरुर्> केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे समारब्धःI डिसम्बर २५तः जनुवरि २ पर्यन्तं प्रचाल्यमानस्य वर्गस्यास्य उदघाटनं गुरुवायूर् परिसरस्य भूतपूर्व प्राचार्यः एम् ए बाबुवर्य: कृतवान्। दशदिनात्मकप्रशिक्षणे भारतस्य विभिन्नभागेभ्यः समागताः ४० अध्यापकाः भागं वहन्ति। प्रशिक्षणे संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगः अपि अस्ति।

Sunday, December 24, 2017

राजस्थाने लोकयानं नदीं पतित्वा ३३यात्रिकाः मृताः। 
        जय्पुर् > राजस्थानराज्ये  शतपादपरिमितात् सेतोः लोकयानं नदीं पतित्वा त्रयस्त्रिंशत् यात्रिकाः यमपुरिं प्राप्ताः। मथोपुरजनपदे सवायि डुबिग्रामे एवेयं दुर्घटना। नष्टनियन्त्रणं लोकयानं सेतोः आवेष्टकस्तम्भान् प्रभञ्ज्य 'बनास्' नदीं पतितमासीत्। 
         मृतेषु सप्त महिलाः चत्वारः बालकाश्च अन्तर्भवन्ति। यात्रिकेषु भूरिशः उत्तरप्रदेशतः मध्यप्रदेशतश्च सवायि मथोपुरस्थं रामदेवमन्दिरं  प्रस्थिताः तीर्थाटकाः आसन्निति आरक्षकाधिकारिणा अनूपसिंहेन उक्तम्। लोकयानस्य अमितशीघ्रता हिमाच्छादनं च दुर्घटनाहेतुरिति मन्यते।
तमिळ्नाट् राज्ये मतदानगणना आरब्धा। 
                 चेन्नै> आर् के नगरस्य निर्वाचनफलं अचिरादेव प्रख्याप्यते ।
राजनैतिकदलानि इदानिं हृदयपटह ध्वनिना सह वर्तन्ते। शासन पक्षदलम् इत्यनेन ओ पि एस्, पळनिस्वामि पक्षस्य फलं निर्णायकमेव। स्पर्धितारः सर्वे समुचितरीत्या प्रयत्नं कुर्विताः सन्ति। तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः निधनेन पुनर्निर्वचनं अभवत्I

गोखाद्यकुम्भकोणम् - लालुप्रसादयादवः अपराधी। 
                  राञ्ची > २२ संवत्सरेभ्यः पूर्वं लालुप्रसादयादवस्य शासनकाले बीहारराज्ये संवृत्ते गोखाद्य-महाभ्रष्टाचारानुबन्धे अपरे विषये पि  तदानींतनमुख्यमन्त्री लालुप्रसादयादवः अपराधीति सि बि ऐ सविशेषन्यायालयेन निर्णीतम्। दण्डनविधिः जनवरी तृतीयदिने घोषयिष्यते। 
                १९९१-९४ परिमिते काले गवां कृते खाद्यानि, औषधानि , उपकरणानि इत्यादीनि क्रीतानीति व्याजदेयकानि समुद्पाद्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि आहृतानि इत्यस्ति अपराधारः विषयः। लालुं विना १५ अधिकारिप्रमुखाः अपि अपराधिन इति न्यायालयेन निश्चितमस्ति।
पाकिस्थानदेशः शान्तिं वाच्छति-?
पाकिस्थानस्य आक्रमणेन त्रयः सैनिकाः वीरमृत्युं प्राप्ताः।
       श्रीनगरम्> भारतेन सह चर्चा आवश्यकी न युद्धः इति उक्तवान् पाकिस्थानस्य  स्थल-सेनाध्यक्षः। तदनन्तरं कतिपय दिनाभ्यन्तरे सीमायां गोलिकाप्रहरमपि कृतवान् । गोलिकाप्रहारे त्रयः भारतसैनिकाः मृत्युवशंगताः। जम्मुकाश्मीरस्य केरियिल् १२० इन्फिन्ट्रि ब्रिगेट् स्थानं प्रति आसीत् आक्रमणम् । वाचं विरुध्य भवति प्रवृत्तिः इति पुनरपि पाकिस्थानेन प्रमाणीकृतम् इति  भारत स्थलसेनाध्यक्षेण विपिन् रावत्तेण उक्तम्। सैनिकैः सह अर्धसैनिक विभागाः आरक्षकाः च मिलित्वा अधिकप्रयत्नेन एव भीकरदलाः निवारिताः। पाकिस्थानेन  इदानीं कृताक्रमणम् अप्रतीक्षितम् आसीत्। अस्मिन् संवत्सरे सीमायां ८८१ वारं पाक् सैनिकैः गोलिकाप्रहारस्थगन व्यवस्था उल्लंघिता वर्तते। त्रिंशत् (३०)ग्रामिणजनाः गोलिकाप्रहारेण हताः च।

Saturday, December 23, 2017

सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासः 
              नवदिल्ली >सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासाय नियमनिर्मणां प्रचलति।  दोषाय दीयमानः दण्डः अपर्याप्तः सः दण्डः कठिनः भवितव्यः इति सर्वोच्च न्यायालयस्य निर्देशानुसारमेव नूतनः नियमनिर्माणः। एतत् विहाय पञ्जीकरणसमये तृतीय विभागानां कृते अपि                           अभिरक्षा स्वीकरणीया इति निर्बन्धः भविष्यति।   
इदानीं मदिरां पीत्वा दुर्घटनाकारकेभ्यः वर्षद्वयस्य कारावासः धनदण्डः च भवति। अस्मिन् विषये दशवर्षस्य कारावासेन दण्डनीयाः इति पूर्वं विषये अध्ययनं कृत्व नियुक्तसमितिना निर्दिष्टा आसीत्
व्यवस्थाकार्कश्यानि - केरले १६१ बालभवनानि पिहितानि; उपसहस्रं पिहितप्रायानि। 
            कोष़िक्कोट् > बालनीत्यनुशासनस्य व्यवस्थाः अनुसृत्य बालभवनानि डिसंबर् ३१तमदिनाभ्यन्तरे पञ्जीकरणीयानीति सर्वोच्चन्यायालयस्य आदेशः शतशः बालमन्दिराणां कृते प्रत्याघाताय भवति। निर्देशान् परिपालयितुमशक्तानि पालक्काट् इटुक्की जनपदस्थानि भूसम्पत्तिमण्डलस्थानि १६१ बालमन्दिराणि पिहितानि। उपसहस्रं बालभवनानि अनाथमन्दिराणि च पिधातुं निर्णीतानि। पञ्चाशत् सहस्रं बालकाः अरक्षिताः भविष्यन्तीति अस्य अनन्तरफलम्। 
          केरले प्रायेण १२०० बालभवनानि अनाथमन्दिराणि वा 'ओर्फनेज् कण्ट्रोल् बोर्ड्' इत्यस्याः संस्थायाः अधीने प्रवर्तन्ते। स्वभवनेषु अरक्षितावस्थाम् अभिमुखीकुर्वन्तः बालकाः एव अध्ययनार्थम् एतादृशसंस्थाः आश्रयन्ति। तेषां  सर्वोच्चन्यायालयस्य नूतनादेशाः प्रतिसन्धिं जनयन्ति।

Friday, December 22, 2017

गुर्जरदेशस्य मुख्यमन्त्रीपदे विजय रूपाणी प्रतिष्ठितः।
             गान्धीनगरम्> गुजरात् राज्यस्य मुख्यमन्त्रीपदे विजयरूपाणी पुनरपि चितः। गन्धिनगरे आयोजिते चितानां नियमसभा सामाजिकानां योगे एव विजय रूपाणिनः चयनम् अभवत् । निधिन् पट्टेलः उप मुख्यमन्त्रिपदे अनुवर्त्यते|  केन्द्र मन्त्री अरुण् जैट्ली उपवेशने अध्यक्षः आसीत्I सामाजिकाः ऐककण्ठ्येन एव चयनम् अकुर्वन्। 
              भा ज पा दलस्य राष्ट्रिय अध्यक्षस्य अमित् षा महोदयस्य समीपवर्ती नेता भवति विजय् रूपाणि।  भा ज पा दलस्थ संशुद्धः नेता इति ख्यातिः विजय रूपाणि महोदयस्य अस्ति। निर्वाचने विजस्थानानि न्यूनानि इति कारणेन विजय रूपाणिमहोदयात् भिन्नः कोऽपि मुख्यमन्त्री पदे नियोक्तव्यः इति आशयः आसीत्। 
उपभोक्तृ संरक्षणपत्रस्य  अङ्गीकारः
अनृतविज्ञप्तिः दण्डनीयदोषः।
           नव दिल्ली> उपभोक्तारः संरक्षिताः। केन्द्रसर्वकारेण उपभोक्तॄणां अधिकारः सरक्षितुं उन्नत सेवनव्यवस्थां संस्थापयितुं च उद्दिश्य एव उपभोक्तृ-संरक्षणपत्रस्य अङ्गीकारः।  अस्मिन् विधानसभामेलने पत्रस्य अवतारणं भविष्यति। इदानीं विद्यमाननियमानां  परिष्करणेन एव नूतन नियमपरिष्करणपत्रस्य अवतारणम्। फलरहितोत्पन्नानि जनानां याचिकानुसारं प्रतिग्रहणं कर्तुं पत्रे  व्यवसितः । अनृत विज्ञप्ति -प्रकाशितेभ्यः क्रियाविधयः भविष्यन्ति।

Thursday, December 21, 2017

 देशस्य प्रथमराष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापियिष्यते 
पुरुषोत्तमशर्मा
           नव दिल्ली> भारतस्य प्रथमः राष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापयिष्यते, तत्र मानवसंसाधनानां प्रशिक्षणं तेषां योग्यतासंवर्धनं च भविष्यति । निर्णयोsयं गतदिने नवदिल्ल्यां केन्द्रीयमन्त्रिमण्डलोपवेशने स्वीकृतम्। प्रधानमंत्री नरेन्द्रमोदी प्रत्यपादयत् यत् अनेन पदक्षेपोsयं रेलपरिवहनक्षेत्रे नूतनभारतस्य दिशि परिवर्तनाय प्रेरकत्वं सेत्स्यति ।
एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वम् त्यक्तवान्। 
            नवदिल्ली > केरलस्य राज्यसभाङ्गः तथा जनतादल् [यू] राजनैतिकदलस्य राज्याध्यक्षः एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वं त्यक्तवान्। राज्यसभाध्यक्षाय वेङ्कय्य नायिडवे त्यागपत्रं समर्पितवान्। जनतादल् - यू दलस्य देशीयाध्यक्षस्य नितीष्कुमारस्य भाजपादलबान्धवं प्रतिषिध्य एव तस्य स्थानत्यागः।
डि जि पि जेक्कब् तोमसः अधिकारात् निष्कासितः। 
        अनन्तपुरी > केरले शासनप्रक्रमः भग्नः इति विवादास्पदप्रस्तावेन दक्षताविभागस्य भूतपूर्वः निदेशकः तथा इदानींतन ऐ एम् जि अधिकारी च डि जि पी स्थानीयः जेक्कब् तोमसः अधिकारात् निष्कासितः। मुख्यमन्त्रिणः निर्देशानुसारमेवायं प्रक्रमः। जेक्कब् तोमसस्य परामर्शाः सर्वकारं प्रति अवमतिकारणानि अभवन् इति सर्वकारस्य विचिन्तनम्। 
     ओखिदुरिताश्वासप्रवर्तनानां विलक्षणान्यधिकृत्य जेक्कबः रूक्षतया विमृष्टवान् आसीत्।
७२ वयस्का सतीदेवी १२ वयस्कया मरियया सह परीक्षाम् अलिखत्।
         एडप्पाल्>द्वादशवर्ष देशीया मरियायाः आरभ्य   द्विसप्ततिवर्षदेशीया सतीदेवी पर्यन्तम् जनाः परीक्षायां भागभाजः। संस्कृताध्ययनं विश्वसंस्कृतप्रतिष्ठानस्य जनकीयविज्ञानप्रदानेन  जनकीयतां याति। संस्कृत-सम्भाषणान्दोलनद्वारा समारब्धम् विश्वसंस्कृत प्रतिष्ठानं केरलेषु प्रतिष्ठिता अभवत् । गत उपचत्वारिंशत् वर्षेभ्यः आरब्ध कार्याणि इदानीम् ६० अधिकतालूक्केषु प्रचलन्ति । अस्य मासस्य प्रथम सप्ताहे प्रचलितायाम् पत्रालय परीक्षायां २००० परीक्षार्थिनः भागमावहन् । एटप्पाल् देशे प्रवृत्तपरीक्षायां जाति वर्ण वयो भेदम् विना २००छात्रा: परीक्षाम् अलिखन् । अनौपचारिकद्वारा पठन्तः एते जीवनस्य विभिन्न मण्डलेषु कार्यनिरताः वर्तन्ते इति अस्माकं वार्ताहर: ज्ञापयति ।
रयिल् निस्थानं प्रति 'नक्सल्' दलानाम् आक्रमणम् , उद्योगिनौ बलात् नीतवन्तौ।
        पाट्न> बीहार राज्ये रयिल् निस्थानं प्रति नक्सल् दलानाम्  आक्रमणम्, द्वौ उद्योगिनौ तैः बलात् नीतौ।  मसुदान्  रयिल् निस्थाने मंगलवासरे रात्रौ एव धटना जाता। सायुधाः नक्सल् प्रवर्तकाः रयिल् निस्थानस्य उपरि कृतघट्टनेन तद् भग्नमकुर्वन् । मसुदानस्य रेल्पथद्वारा गतागतः क्रियते चेत् अपनीतौ मारयिष्येते इति भीषावचः अपि तैः घोषितः।

Wednesday, December 20, 2017

बेंगलूरु-मैसूरु प्रधानमार्गेषु विद्युत् बस् यानानि गमनागमनार्थं सन्नद्धानि।
          बेंगलूरु> मैसूरु - बेंगलूरु मार्गेषु कर्णाटकसर्वकारस्य विद्युत्यानानि आगमिष्यन्ति। एतदर्थं पञ्चाशत् (५०) बस् यानानि क्रेतुं निश्चिम् अस्ति। मैसूरुदेशतः तुमकूरु, हासन्, कोलार् देशान् प्रति प्रतिदिन यात्राम् आयोजयिष्यते।  योजनायाः समारम्भेन राज्यान्तर नगरयात्रायै विद्युद् यानस्य उपयोगं कुर्वतां मध्ये प्रथमराज्यम् भविष्यति कर्णाटकम्।  
         अन्तरिक्षमलिनीकरणं न्यूनीकर्तुमुद्दिश्य भवति एतादृशानां बस्यानानाम् अवतारणम्।  बस्यानस्य क्रयणं सम्बन्ध्य  विविध चीनासंस्थाभिः सह चर्चां कुर्वन् अस्ति इति कर्णाटकयानविभागस्य निर्देशकः उमाशङ्करः अवदत्। एकवारं कृतविधुत्प्रेरणया द्विशतं (२००) किलोमीट्टर् पर्यन्तं गमिष्यन्ति इमानि यानानि।
         केन्द्रसर्वकारस्य आर्थिकसाहाय्येन एव योजनेयं प्रचाल्यते। यानस्य एकस्य कृते पञ्चाशीति (८५)लक्षं रुप्यकाणि एव सहायधनम्। ४०% धनं कर्णाटकसर्वकारेण संवहति। शिष्ट-भागः गतागत-विभाग-संस्थया वोढव्या। डीसल्तैलयानापेक्षया अनुरक्षणव्ययः न्यूनः इत्यनेन वैद्युतयानानि एव लाभकराणि।
'ओखि'दुरितबाधितान् साक्षाद्द्रष्टुं प्रधानमन्त्री आगतः, ७३४० कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलम्। 
         अनन्तपुरी > ओखिदुरिताश्वासाय चत्वारिंशदधिकत्रिशतोत्तरसप्तसहस्रं कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलस्य निवेदनम् अनुभावपूर्वं परिगणयिष्यते इति प्रधानमन्त्री नरेन्द्रमोदी सम्मतिं कृतवान्। ओखिदुरन्तस्य आघातं सन्द्रष्टुं दुरन्तबाधितान्   समाश्वासयितुं च अनन्तपुरीं प्राप्तवानासीत् प्रधानमन्त्री। सर्वकारस्य अतिथिमन्दिरे मुख्यमन्त्रिणा पिणरायि विजयेन सह कृतायां चर्चायामासीत् प्रधानमन्त्रिणः अनुभावः प्रकाशितः। 
      अनन्तपुर्यां पून्तुरा प्रदेशस्थान् दुरन्तबाधितान् धीवरान् साक्षात् दृष्ट्वा तेषां सङ्कटान् अभियाचनाश्च सश्रद्धं श्रुतवान्। ओखीदुष्प्रभावन्तरम्  इदानीं ये न प्रत्यागताः ते क्रिस्मस् दिनाभ्यन्तरे प्रत्यागच्छन्तु इति प्रार्थये इति मोदिना उक्तम्।

Tuesday, December 19, 2017

यु एन् रक्षासमित्यां  जरूसलें विषये सम्मतिविचारपत्रम् अमेरिक्का राष्ट्रेण निवारितः।
      न्यूयोर्क् > जरुसलें नाम नगरीं इस्रायेलस्य राजधानित्वेन अमेरिका राष्ट्रपतिना ट्रम्पेण कृताङ्गीकारं विरुध्य सम्पन्नः यु एन् सम्मतिविचारपत्रं ट्रम्पेण  अप्रतिरोध्येन वीट्टो नाम रोधनाधिकारेण निवारितः वर्तते। चतुर्दश (१४) राष्ष्ट्राणाम्  अनुज्ञया अवतारितः आसीत् सम्मतिविचारपत्रम्। निर्णयः प्रतिनिवर्तनीयः इति परुषया भाषया सहमतिसम्मर्द्दः भवतु इत्यासीत् इत्यासीत् पलस्तीनस्य मतम्। किन्तु अन्येषां राष्ट्राणां साह्यमुद्दिश्य मृदुल भाषया आसीत् प्रमेयः। तस्मिन् यु एस् राष्ट्रं वा. ट्रम्पः वा अभिधाम् उक्त्वा न परामृष्टौ। कार्यलाभाय यु एन् संस्थायाः सार्वजनिक सभायाः पुरतः न्यवेदनं दातुमेव  पलस्तीनस्य नूतनः  प्रयत्नः॥
इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारका: (होर्मोण्) सन्तीति जाग्रतानिर्देश:।।
-रम्या पि यू
        तिरुवनन्तपुरम्>  आगामिनि आम्रफलकाले इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारकाणां सान्निद्ध्यम् अधिकं स्यादिति राज्यभक्ष्यसुरक्षाविभागस्य जाग्रतानिर्देश:। सस्यविकासक्रमीकरणजात्यां ( पी जी आर् )( प्लान्ट् ग्रोत् रेगुलेटर् )  अन्तर्भूतानि अतिदुर्मेदकारकाणि संसिञ्च्य पक्वानि कृतानि आम्रफलानि एव विपणिम् प्राप्स्यन्ति इति तमिलुनाडु, आन्ध्रा राज्ययोः भक्ष्यसुरक्षाविभागयो: जाग्रतानिर्देश:। उभयो: एतयोः राज्ययोरेव केरलम् प्रति प्रधानतया आम्रफलानि आगच्छन्ति। एतयोः राज्ययोः आहत्याम्रफलविपणनकेन्द्रेषु बहुत्र अस्यां रीत्याम् आम्रफलानि पक्वानि क्रियमाणानि सन्तीति अवलोकनबद्धमेव। उभयत्रापि अधुना विपणिम् प्राप्तेषु आम्रफलेषु गुरुतरारोग्यविघ्नसमस्याकारका: 'कात्स्यं कार्बैड्,' 'एत्तराल्' आदिनां  रासवस्तूनां अंशा: सन्तीति प्रत्यभिज्ञातम्। तत्तद्राज्येषु आम्रफलस्य आहत्यविपणनकेन्द्रेषु निरीक्षणम् प्रचलति इत्यपि राज्यभक्ष्यसुरक्षाविभाग: ज्ञापित:। सस्यानां सम्पूर्णविकासप्रापणाय फलवर्गाणाम्  उत्पादनशक्तिवर्धनाय च फलकृषिक्षेत्रेषु कृत्रिमतया निर्मितम् पी जी आर् अतिदुर्मेदकारकमेव एतदर्थमुपयुज्यते। एतादृशानां अतिदुर्मेदकारकाणां लायनीषु अपक्वम् आम्रफलम् मज्जयित्वा  उत लायनीम् तेषु प्रोक्षयित्वा वा पक्वम् क्रियते। ओक्सिन्, गिबरलिन्, एथिलीन्, सैटोकैनीन् आदीनि पी जी आर् अतिदुर्मेदकारकाणि एव एतदर्थम् उपयुज्यन्ते।

Monday, December 18, 2017

गुजरात्त् राज्ये हिमाचल प्रदेशे च विधानसभामतदानस्य गणना संपन्ना
भा ज पा दलस्य विजयः ।


गुजरात्त्-182  (68.7%)
भा ज पा - 99
कॉग्रस्     - 77
बि टि पि   - 2 
ऐ एन् डि   - 3 
एन् सि पि  -1


हिमाचल प्रदेशः68 (74%)
भा ज पा   - 44
कॉग्रस्       - 21
ऐ एन् डि   -   2
सि पि ऐ (एम्) -1
एच् एल् पि   - 0
एन् सि पि     - 0


स्पर्शगंगा दिवस:
- अभिषेक परगाँई
           हरिद्वारम्> गंगाया: रक्षणम् उद्दिश्य एव स्पर्श-गंगा-दिवस: इति नामेन समाचरितः। हरिद्वारस्थ श्रीभगवानदासादर्शसंस्कृत-महाविद्यालयस्य राष्ट्रिय-सेवायोजना-स्वयंसेवी इकाई द्वारा स्पर्श-गंगा-दिवस: समायोजित:। प्राचार्याणां डॉ भोला झा वर्याणां अध्यक्षतायां आसीत् समायोजनम्। अस्मिन् कार्यक्रमस्य  प्रारम्भ: पदयात्रा माध्यमेनाभवत्। अस्मिनावसरे कार्यक्रमस्य अध्यक्षा: डॉ निरञ्जन मिश्र महाभागा: मातु: गंगाया: संरक्षण-संवर्धन-शाश्वतप्रवाहविषयेषु च स्वकीयं महत्वपूर्णं उदबोधनं प्रस्तुतवन्त: तथा च तै: उक्तं  भारतीयै: मॉरीशस जनेभ्य: प्रेरणा नेतव्या यत् कथं अस्माभि: मातु: गंगाया: रक्षणम् कर्तव्यमिति।
       अस्मिनावसरे डॉ दीपक कोठारी महोदयेनापि स्वीय विचारा: प्रकटीकृता:। कार्यक्रमे कार्यक्रमाधिकारिणा: डॉ वी के सिंहदेव महोदयेन गंगातटे गंगाया: संरक्षणार्थं स्वच्छतार्थं च संकल्प: कारित:। डॉ मञ्जुनाथ एस जी महोदया: कार्यक्रमसञ्चालनं कृतवन्त: । कार्यक्रमेस्मिन् सर्वेsपि प्राध्यापका: छात्रा: सोत्साहं गंगा मातु: स्वच्छतादीनां विषये स्वीयान् विचारान् प्रकटीकृतवन्त: । कार्यक्रमे सुशील: लोहनी,जसुदेव ढौंडियाल:, मुकुल शर्मादया: उपस्थिता: आसन्।
भोपाल् व्यापारसमुच्चये अग्निबाधा
               भोपाल् > व्यापार समुच्चये जायमानायाम् अग्निबाधायां शताधिकानि आपणानि नाशितानि। भोपालस्य बैराग्‌ प्रदेशे एव अग्निबाधा अभवत्I विंशत्यधिकानि अग्निशमनवाहनानि अग्निं शामयितुं प्रयतिताः घटनायां कोऽपि न क्षतजाः इति अनुमीयते। अग्निबाधायाः कारणं किमिति न व्यक्तम्।

भारतस्य उत्तरपूर्व राज्येषु नूतना रियिल् पद्‌धतिः
           ऐस्वाल् > भारतस्य उत्तरपूर्व राज्यानां राजधानीं बन्धयित्वा रैल् यानानि आरभ्यते इति मिसोरां मध्ये जलवैद्युत पद्धतेः उत्घाटन वेलायां प्रथानमन्त्रिणा उक्तं। पूर्वोत्तर राज्यानि  रैल् भूपटे निवेष्टुं पद्धतिं आविष्कुर्वन्ति। केन्द्र सर्वकारेण एतदर्थं सप्त चत्वारिंशत्सहस्रकोटि रूप्यकाणि अनुददाति इत्यपि तेन उक्तम्। म्यान्मार बङ्लादेश् इत्यादि राज्याणां साकं सामग्र्यवितरणाय पूर्वोत्तर मण्डलेषु प्रथमिक सुविधायै अवश्यं नवीकर्तव्यम्। विकसनस्य फलं सर्वेषु फलति चेत् एव नूतन भारतं इतिलक्ष्यस्य सिद्धिः।
                वाजपेयि महोदयस्य नेतृत्वे प्रथम एन् डि ए सर्वकारः पूर्व उत्तर राज्यस्य विकसनप्रवर्त्तनानि कृतमित्यपि प्रथानमन्त्रिणा सूचितम्।
H- 1 B Visa पत्रं - अमेरिक्कायां परिग्रहीतृृणां कर्मनिरोधः। 
           वाषिङ्टण् > एछ् - १ बि नामकस्य प्रवेशानुमतिपत्रस्य आधारेण अमेरिक्कायां कर्म कुर्वतां वैदेशिकानां परिग्रहीतॄणामपि कर्म कर्तुमवसरं निरोद्धुं ट्रम्पसर्वकारेण विचिन्त्यते। सहस्रशः भारतीयकर्मकरान् तेषां परिवारानपि  अयं परिष्कारः बाधेत। 
          विदग्धेभ्यः वैदेशिकेभ्यः कर्मकरेभ्यः संवत्सरत्रयं यावत् अमेरिक्कन् संस्थासु कर्मप्रदानयोग्या अनुमतिः भवति  'एछ् - १ बी विसा'। संवत्सरत्रयमपि अनुमतिपत्रं नवीकर्तुं शक्यते। ये एछ् १बि विसायुक्ताः , हरितपत्राय प्रतीक्ष्यमाणाः इत्येतेषां जीवनसहकारिणः एछ् ४ आश्रितविसापत्रद्वारा कर्म कर्तुं २०१५तम संवत्सरादारभ्य अवसरः अस्ति। ओबामावर्येण प्रतिष्ठितमिदमनुशासनमेव डोणाल्ड् ट्रम्प वर्येण निष्कासितप्रायं वर्तते।

Sunday, December 17, 2017

ओखिदुरन्तेषु ३०० जनाः अदृश्याः ६० मृताः - सर्वकारस्य नूतना गणना
          अनन्तपुरी> ओखिदुरन्तेषु त्रिशतं जनाः अदृश्याः षष्ठि संख्याकाः मृताः इति नूतन गणनया सह सर्वकारः। त्रिशतं (३००)जनाः अदृश्याः इति आरक्षक-मत्स्यबन्धन-दुरन्तनिवारण-विभागानां नूतना गणना।
         प्रथम विवरण रेखानुसृत्य- अदृश्याः अनन्तपुर्यां - १७१, कोच्ची - ३२, कोल्लम् १३
नूतना गणनानुसारं मृतानां संख्या ६० प्रत्यभिज्ञानं विना ४० मृतदेहाः सन्ति। इदानीं अधिकतया द्वौ मृतदेहौ नौसेनया गत दिने समुद्रात् गृहीतौ। किन्तु मृतानां संख्या ७० अतीता इति गणनया उच्यते सर्व कारेण न प्रमाणीकृताऽपि। तमिल्नाट्देशे  दुरन्तेस्मिन् १४ जनाः मृताः।
कोणग्रस् दलस्य इतःपरं राहुल् युगः। 
         नवदिल्ली > इन्डियन् नाषणल् कोण्ग्रस् दलाय नवयुगप्रसूतिं लक्ष्यीकृत्य राहुल् गान्धी दलस्य अध्यक्षस्थानं स्वीकृतवान्। ए ऐ सि सि आस्थाने उत्सवान्तरीक्षे आसीत् राहुलस्य स्थानारोहणम्स्था नारोहणानन्तरं कृते स्वस्य प्रथमप्रभाषणे भाजपादलं प्रधानमन्त्रिणं च तीव्रतया विमृष्टवान्। "कोण्ग्रस् दलेन भारतं २१तम शतकं प्रति नीतम्। नरेन्द्रमोदिस्तु राष्ट्रं मध्यकालं प्रतिनयति। भा ज पा दलं स्वकीयलाभाय प्रवर्तते। किन्तु कोण्ग्रस् दलं सर्वेषां कृते संग्रामं करोति"- राहुलेनोक्तम्।
तुयिरियाल् जलवैद्युतयोजना प्रधानमन्त्रिणा उद्घाटिता। 
           ऐस्वाल् [मिसोरम्] > मिसोरमराज्यस्थायां तुयिरियाल् नद्याम् आयोजिता जलवैद्युतयोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्याय समर्पिता। मिसोरामस्य बृहत्तमा इयं योजना षष्टिः 'मेगा वाट्' परिमितम् उद्पादनशेषियुक्ता भवति। 
              राज्यस्य आर्थिक-सामाजिक विकासाय योजनेयम् उपकारिका भवतीति प्रधानमन्त्रिणा प्रोक्तम्। तथा च राज्यस्य पारिस्थितिकाधिष्ठितविनोदसाध्यता (Eco Tourism) वर्धिष्यते। जनानां पानजलयोजनायै च सहायका भविष्यति। प्रचयफले सर्वेषु व्यापृते एव नवीनभारतमिति लक्ष्यपूर्तीकरणं भविष्यतीति च तेनोक्तम्। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं मिसोरामसन्दर्शनं भवत्येतत्।

Saturday, December 16, 2017

भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिकायोगःI

               नव दिल्ली> केन्द्रसर्वकारस्य नूतनः निश्चयः अस्ति यत् भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिक आयोगस्य स्थापना इति। एतस्य निश्चयस्य पृष्टभूमौ  वर्धितः अलीकारोपः इति कथ्यते। एतदर्थम् निर्णयपत्रं  विधानसभायाम् अचिरेणेव अवतारयिष्यते। परिषदः आयोगस्य च भेदः शासन-संविधानस्य विशेषतायामेव भवति। पूर्वस्मिन् काले च अलीकारोपेन एतादृश संविधनस्य स्थापना अन्यस्मिन् क्षेत्रे आयोजितः आसीत्। नीति आयोग:  एवं संस्थापितं संविधानं भवति ।
तलाखत्रितयं दण्ड्यापराधः - मन्त्रिसभया अङ्गीकृतः। 
         नवदिल्ली > एककाले एव त्रिवारं 'तलाख्' उक्त्वा वैवाहिकबन्धस्य तिरस्कारः [तलाख् ई बिद्दत्] दण्ड्यमानः अपराध इति व्यवस्थां क्रियमाणस्य देयकस्य केन्द्रमन्त्रिसभायाः अङ्गीकारः। देयकं विधानसभायाः सम्पद्यमाने शीतकालसम्मेलने अवतारयिष्यते इति मन्त्रिणा रविशङ्करप्रसादेन निगदितम्। वाचा , लिखितेन, 'इलक्ट्रोणिक्'माध्यमद्वारा च तलाखत्रयं निरुध्यमानमस्ति निर्दिष्टमाणं विधेयकम्।
        गृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे आयोजिता मन्त्रितलसमित्या सिद्धाय Muslim women protection of rights of marriage bill इत्येतस्य संक्षिप्तरूपाय एव अङ्गीकारः दत्तः। इस्लाममहिलानां क्षेमं एव इदं विधायकं लक्ष्यीकरोति।
इन्तोनेष्यराष्ट्रे शक्तः भूचलनः, सुनामि जलोपप्लवस्य पूर्व सूचना
           जक्कार्त> इन्तोनेष्यदेशस्य जकार्त सीमायां गतरात्रौ जायमाने भूकम्पे स्थावर-जङ्गमवस्तूनां नाशः अभवत् । मनुष्यापायः अभवत् इति आवेदनम् अस्ति चेदपि विशदांशानि न लब्धानि। केचन प्रदेशेषु 'सुनामि'प्रलयाघातसुचना प्रसारिता अस्ति। रिक्टर् मापिकायां ६.५ एव भवति अस्य भूकम्पस्य शक्तिः। जावा प्रदेशस्य पश्चिम भागः भवति भूकम्पस्य प्रभव केन्द्रः।

Friday, December 15, 2017

प्रधानमन्त्रिणा आईएनएस कलवरी राष्‍ट्राय समर्पितवान्
       मुम्बै>प्रधानमन्त्री नरेन्‍द्रमोदी मुन्बय्यां समायोजिते समारोहे नौसैन्यबलस्य आईएनएस कलवरी इत्याख्य: जलपोत: राष्‍ट्राय समर्पितवान् ।
        अत्रावसरे देशवासिभ्य: वर्धापनानि वितरता प्रधानमन्त्रिणोक्तं यत्  आईएनएस कलवरी ‘मेक इन इंडिया’ कार्यक्रमस्य परिणाम: वर्तते। अनेन जलपोतेन  आईएनएस भारतीयनौसैन्यबलस्य शक्ति:  सुदृढ़ा भविष्यति । श्रीमोदिना प्रोक्तं यत् २१ शताब्दी  एशियामहाद्वीपीया कथ्यते इति। अस्यां शताब्द्यां विकासमार्ग: हिन्दुमहासमुद्रात्‌ प्रवर्तते। अत: प्रशासनस्य नीतिषु हिन्दमहासागरस्य विशेषस्थानं वर्तते। प्रधानमन्त्रिणा राष्ट्रसुरक्षायै समर्पितानां प्रति आभार: प्रकटित:।
गुजरात्, हिमाचल् भा जा पा कृते।
 कोण्ग्रस् दलं गुजरात राज्ये अवस्थां सम्यक् कारयति।
        नवदेहली> गुजराते हिमाचले च भा जा पा नाम दलाय शासनं प्राप्स्यति इति ऊहगणनाफलानि (एक्सिट् पोल्)। गुजरात राज्ये द्वि वाराभ्यां जाते सम्मतिदाने अवसिते सति ऊहगणनाफलानि बहिरागतानि । गुजरात राज्ये १८२ विधानसभामण्डलानि तथा हिमाचल् प्रदेशराज्ये ६८ विधानसभामण्डलानि च सन्ति। २०१२ तमस्य गुजरात् निर्वाचने भा जा पा दलाय ११९ स्थानानि  कोण्ग्रस् ५७ स्थानानि च प्राप्तानि।। हिमाचल् राज्ये कोण्ग्रस् दलाय ३६ स्थानानि भा जा पा दलाय २६ स्थानानि च प्राप्तानि।
 गुजरात् निरेवाचन एकेसिट् पोल् फलानि एवम्।

टैंस् नौ।
भा ज पा शासनं संरक्षेत्। १०९ स्थानानि पर्यन्तं प्राप्स्यति। कोण्ग्रस् स्वस्थितिं सम्यक् पालयिष्यति।। ७० स्थानानि पर्यन्तं प्राप्स्यन्ति।

रिप्पब्ल्क् टी वी।
भा जा पा १०८, कोण्ग्रस् ७८

सीवोट्टर्।
भा जा पा ११६, कोण्ग्रस् ६४

न्यूस् एक्स्।
भा जा पा ११०-१२०, कोण्ग्रस् ६५-७५

इण्डिया टुडे।
भा जा पा ९९-११३, कोण्ग्रस् ६८-८४, अन्ये १-४
इण्या टुडे सर्वेक्षणानुसारं हिमाचल् राज्ये ६८ स्थानेषु ५५ स्थानानि भा जा पा प्राप्स्यति। कोण्ग्रस् नाशं प्राप्स्यति।
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् तेन दक्षिणकश्‍मीरे अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्। प्राधिकरणाध्‍यक्षस्य न्‍यायमूर्ते: स्‍वतन्त्रकुमारस्य नेतृत्‍वयुतेन पीठेनोक्तं यत् केवलं हिमनिर्मितस्य शिवलिङ्गस्य समक्षमेव जना: तूष्णीं भवन्तु। इत: प्राक् प्राधिकरणेनोक्तमासीत् यत् अमरनाथतीर्थस्य निकटस्थक्षेत्रे यदि जना: शान्तिपूर्वकं स्थास्यन्ति चेत् अनेन हिमस्‍खलनावरोधने लिङ्गस्य प्राचीनस्‍वरूपस्य संरक्षणे साहाय्यं भविष्यति ।
कुलभूषणाय नयतन्त्रसाहाय्यं दातुं   न शक्यते - पाकिस्थान्।
             हेग् >चारवृत्तिमारोप्य पाकिस्थानेन मृत्युदण्डाय विहितः भारतस्य नौसेनाधिकारी कुलभूषण् यादवः नयतन्त्रसाहाय्यमर्हतीति भारतस्य अभियाचना अन्ताराष्ट्रनीतिन्यायालये [ऐ सि जे] पाकिस्थानेन निराकृता। कुलभूषणद्वारा सङ्कलिताः सूचनाः समाहर्तुमेव भारतेन इयमभियाचना उन्नीता इति पाकिस्थानेन ऐ सि जे मध्ये उक्तम्।
              यादवस्य मृत्युदण्डनिरासाय नयतन्त्रसाहाय्यलब्धिव्यवहाराय च भारतेन ऐ सि जे संस्था प्राप्ता आसीत्। अतः मृत्युदण्डनस्य क्रियाविधिः ऐ सि जे संस्थया जडीकृतः आसीत्। नयतन्त्रसाहाय्यस्य विषये प्रतिवचनाय पाकिस्थानं प्रति निरदिशच्च। अस्य प्रतिवचने एव भारतादेशः निरस्तः।

Thursday, December 14, 2017

गुजरात्ते द्वितीयस्तरमतदानम् आरब्धम्
              अहम्मदाबाद्> प्रधानमन्त्रिणः नरेन्द्रमोदिनः जलविमानयात्रा तथा नियुक्त कोण्ग्रस् अध्यक्षस्य राहुलगान्धिनः दृश्यवाहिनी-प्रस्तुत्यनन्तरं जायमानानां विवादानां पश्चात् अद्य द्वितीया मतदानक्रिया प्रचलति। उत्तर-मध्य गुर्जरस्य चतुर्दशजनपदेषु त्रिणवति मण्डलेषु निर्वाचने २.२२ कोटि मतदानिनः अद्य तेषाम् अभिमतानि प्रकाशयन्ति। प्रधानमन्त्री मोदी अहम्मदाबादस्थ निशान् विद्यालये मतदानं करिष्यति। भा ज पा राष्ट्रियाध्यक्षः अमित् षा नारायण् पुरे, एल् के अध्वानि खानपुरे, धनमन्त्री अरुण् जैट्टिली वेजल् पुरे, कोण्ग्रस् दलस्य राज्याध्यक्षः भरत सोलङ्की खेड जनपदस्य बोर्सादे च मतदानं करिष्यन्ति।
रामसेतुः मनुष्यनिर्मितः - अमेरिकीय वैज्ञानिकदृश्यवाहिनी।
              नवदिल्ली > भारतश्रीलङ्कयोः मध्ये सागरे वर्तमानः रामसेतुः मनुष्यनिर्मितः इत्युक्त्वा अमेरिकीय दृश्यवाहिन्या दृश्यखण्डः प्रसारितः। तया वाहिन्या प्रसारिते दृश्यखण्डे रामसेतुः प्रकृत्या जातः न, नूनं मनुष्यनिर्मितः इति सप्रमाणं विशदीकरोति।
          हैन्दवानां विश्वासानुसारं रामसेतुः सत्यं वा इति प्रश्नः अस्मिन् प्रस्तुतदृश्यखण्डे प्रस्तूयते। वैज्ञानिकैः सः सत्यमिति उच्यते इति विशदीक्रियते दृश्यखण्डे। उपग्रह-चित्राणि संवीक्ष्यते चेत् सेतोः अस्वाभाविकता अवगम्यते इति च उच्यते दृश्यखण्डे।
          पञ्चसहस्रं (५०००) संवत्सरात् पूर्वं निर्मितम् अयं सेतुः तस्मिन् काले अतिमानुषिककर्म इति भासते। सेतुनिर्माणाय उपयुक्तानां पाषाणखण्डानां कालः तस्मिन् विद्यमानेभ्यः सिकताकणेभ्यः प्राचीनः इति च वैज्ञानिकप्रमाणेन विशदीक्रियते। विद्यमानानां पाषाणखण्डानां कालः सप्तसहस्रं (७०००) संवत्सराः किन्तु तस्मिन्  विद्यमानानां सिकताकणानां प्राचीनत्वं चतुस्सहस्रसंवत्सराः इति च दृश्यखण्डे उच्यते। सिकताकणानि पश्चात्काले स्वाभाविकया रीत्या निक्षिप्तानि स्युः इत्यपि दृश्यवाहिन्याः अनुमानं प्रस्तूयते।
दोक्ला सङ्घर्षेण भारत-चीनाबन्धः सङ्कटे निपतितः - चीनामन्त्री। 
         नवदिल्ली > दोक् ला सीमामण्डले संवृत्तः सङ्घर्षः भारत - चीनादेशयोः सौहृदसम्पर्के  सन्दिग्धताम् अजनयदिति चीनायाः विदेशकार्यमन्त्री 'वाङ् यि ' उक्तवान्। नवदिल्यां भारतस्य विदेशकार्यमन्त्रिण्या सुषमा स्वराज् वर्यया सह मेलने आसीत् तस्यायं परामर्शः।
          वार्ताहरेण पि टि ऐ प्रतिनिधिना प्रकाशितं यत्   तदानीन्तनघटनाभ्यः कृत्याकृत्यविवेकः जातः, इतःपरं तादृशानिष्टव्यवहारोद्यमाय न यतिष्यते इति 'यि'वर्येण उक्तम्। रष्या, चीना , भारत विदेशकार्यमन्त्रिणां मेलने भागभागित्वं वोढुमेव 'वाङ् यि' भारतं प्राप्तः।

Wednesday, December 13, 2017

राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय विशेषन्यायालानां स्थापना     
-पुरुषोतमशर्मा
            नव दिल्ली> केन्द्रसर्वकारेण  उच्चतमन्यायालये प्रस्तुते एकस्मिन् शपथपत्रे प्रोक्तं यत्रा राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय द्वादशविशेषन्यायालया: स्थापयिष्यन्ते । उच्चतमन्यायालये प्रस्तुतायां याचिकायां दोषिणाम् आजीवन-निर्वाचनप्रतिभागितायां निषेध: अपि अध्यर्थित: केन्द्रीयप्रत्यक्षकरमण्डलेन उच्चतमन्यायालयाय पिहिते पुटके  लोकसभाया: सप्त संसद् सदस्यानाम् अथ च अष्टनवति विधायाकानां नामानि समर्पितानि आसन् । एतेषां सम्पत्ति: निर्वाचनद्वये भूरि संवर्धिता: आसीत् । प्रोक्तं च यत्  केन्द्रीयप्रत्यक्षकरमण्डलेन अन्वीक्षणं प्रवर्तते ।
        अवधेयमस्ति यत् लोकसभाया: १८४ सदस्यान् , राज्यसभायान् ४४ सदस्या:, ४०७८ विधायकान् च विरुध्य आपराधिकप्रकरणानि सन्ति ।
गुजरातविधानसभानिर्वाचनम् - मतदानं गुरुवासरे

- हेमन्त जोशी 
        गुजरातविधानसभाया: द्वितीयान्तिमचरणाय मतदानं गुरुवासरे भविष्यते। अस्मिन् चरणे राज्यविधानसभाया: उत्‍तरमध्‍यक्षेत्रयो: त्रिनवति आसनेभ्य: प्रात: अष्टवादनात् सायं पञ्चवादनं यावत् मतदानानि भविष्यन्ति । अस्मिन् चरणो द्वाविंशति: लक्षाधिकद्विकोटि मतदातार: एकपञ्चाशदधिक-अष्टशतं प्रत्याशिनां भाग्‍यस्य निर्णयं करिष्यन्ति। निर्वाचनायोगेनोक्तं यत् शान्तिपूर्णमतदानाय राज्यो सुरक्षाया: दृढोपाया: सन्ति । अस्माकं वार्ताहरेण सूचितं यत् द्वितीयान्तिमचरणाय प्रचाराभियनं गतदिने सम्पूर्णमभवत् ।
हिमपातेन काश्मीर सानुप्रेदेशाः प्रथक् अभवन् , पञ्चसैनिकाः अदृश्याः।
       श्रीनगरम्>काश्मीरस्य अतीत्यकायां कठिना हिमपातेन पञ्चसैनिकाः अप्रत्यक्षाः अभवत्I कुप्वार जनपदस्य नौगमदेशो द्वौ , बन्दिप्पोर जनपदस्य गुरेसिले कन्सल्वान् उपक्षेत्रे त्रयः च निरीक्षणपर्यटनस्यमध्ये हिमपातेन अदृश्याः जाताः। सैनिकानां कृते अन्वेषणं प्रचलत् अस्ति। हिमपाताधिक्येन त्वरितवेगेन अन्वेषणे कष्टता अनुभूयते।
        श्रीनगर विमाननिलयः स्तगितः। हिममेघा: दृष्टिपरिधिमपि लघ्वीकुर्वन्तः सन्ति इत्येव कारणम्। पूञ्च्, रजौरी, षोपियान् जनपदान् संबन्ध्य वर्तमानः मुगल् मार्गः  श्रीनगर-जम्मु राष्ट्रियमार्गः च हिमपातेन वृष्टिपातेन च पिधानं कृतम्। इयं अवस्था दिनद्वयं यावत् अनुवर्तिष्यते इति पर्यावरणविभागेन उक्तम्I
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. योगेशव्यास: शिवांगी शर्मा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे १०/१२/२०१७ तमे दिनाङ्के प्रतियोगितायाम् आहत्य ३२० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता भूपेशः जोशी (उत्तराखंड), द्वितीया विजयिनी कुनी साहु (ओडिशा), तृतीय विजेता
संतोषकुमार: चौधरी (बिहार) च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृतसमाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं लप्स्यते । यदा भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे धार्मिक-पुस्तकं मेलिष्यति ।
     आगामी प्रतियोगिता १७/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
उन्मादकवस्तूनि ग्रहीतुं साह्यायै लक्षशः रुप्यकाणि  सम्मानं दीयते- केन्द्र सर्वकारः।
          नवदिल्ली> विवरणानां दानेन उन्मादक वस्तूनां ग्रहणे सर्वकारस्य साहायं कुर्वतां सामान्य जनानां सर्वकारीयोद्योगस्थानां च निष्कृतिदानाय उद्युक्तः अस्ति केन्द्र आभ्यन्तरमन्त्रालयः। एतत् अनुबन्धतया नूतना मार्गरेखा  मन्त्रालयेन प्रकाशिता विद्यते। साह्येन गृहीतानाम् उन्मादक वस्तूनां मानमनु सृत्य एव भविष्यति निष्कृतेः मूल्य निर्णयम् । २४० रुप्यकाणि आरभ्य २.४० लक्षपर्यन्तं प्रतिफलराशिरूपेण लब्धुमर्हति इति IANS वार्ताहर संस्थया आवेदितम्। विविधानाम् उन्मादकवस्तूनां नामानि प्रतिकिलोमितस्य प्रतिफलराशिः च प्रकाशिता अस्ति। सर्वकारीयोद्योगिनां तेषां सेवनकाले विंशतिलक्ष-रुप्यकपर्यन्तम् अनेनमार्गेण सम्माननराशिवत् लब्धुमहर्ता अस्ति। उन्मादकवस्तु विनिमयस्य निष्कासनं समूलं कर्तव्यमिति दृढनिश्चयेन भवति एतावत् क्रियाविधि:।
सांस्कृतीय विज्ञनस्य निराकरणं नयुक्तम् - केरलस्य मुख्यमन्त्री 
          कालटी > अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्करस्य जन्मग्रामे १९९२तमे वर्षे समारब्धस्य श्रीशङ्कर संस्कृतविश्वविद्यालयस्य 'रजतजूबिलि' आघोषः केरलराज्यस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटितः। अस्माकं पूर्वसंस्कृतेः विज्ञानानि संस्कृतभाषायामेव विद्यमानानि सन्तीत्यतः संस्कृतीयविज्ञानस्य निराकरणं न युक्तमिति पिणरायि विजयेन उक्तम्।
     ज्ञानस्य दिग्विजय एव श्रीशङ्करेण कृतः। ज्ञानेन अज्ञानान्धकारं निर्माजयितुमासीत् तस्य दिग्विजययात्रा। अतः तस्य महात्मनः नाम्नि स्थापितस्य विश्वविद्यालयस्य उत्तरदायित्वमपि नान्यदस्तीति मुख्यमन्त्रिणा स्पष्टीकृतम्।
     भूतपूर्वाः उपकुलपतयः आर्. रामचन्द्रन् नायर्, डो. एन् पि उण्णी, डो. के एस् राधाकृष्णः, डो. जे प्रसाद्, डो. एम् सि दिलीप् कुमारः इत्येते कार्यक्रमे$स्मिन् समादृताः।।

Tuesday, December 12, 2017

दोक्ल देशे चीनेन सैन्यः विन्यस्यते,
जाग्रतायां भारतम्।
            नव दिल्ली > भारत-चैनयोः दोक्ल नाम सीमादेशे चीनेन सैनिकानां विन्यासम् अकुर्वन्। भारम् अपि समान सैन्यप्रक्रियायै उद्युक्तः। अतिशैत्यः एव अनुभूयते सीमायाम्। तथापि चीनेन उपाष्टशातोत्तरं (१८००) सैनिकाः विन्यस्ताः।
         ओगस्ट्मासस्य अन्तिमवासर-पर्यन्तं सङ्घर्षः आसीत् अस्मिन् प्रदेशे। उभययोः राष्ट्रयोः सेनाः सम्मुखीक्त्य तिष्टन्तः आसन्। चीनेन प्रदेशेस्मिन् एकाक्षविमानानां कृते द्वौ अवरोहणचत्वरः निर्मितः। सैनिकानां कृते वासप्रकोष्टाः अपि मिर्मिताः सन्ति। मार्गानां स्थितिः बलवत् कृतः च।
         भारत-चीन-रष्य राष्ट्राणां त्रिराष्ट्र चर्चायैः भागं कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ्यि इदानीं दिल्यां सन्निहितः अस्ति। दोक्ल चीनस्य अधीनदेशः इति चीनस्य प्रतिरोधवक्त्रा केणल् वुक्कियानेन  ह्यः उक्तम्।
राहुल् गान्धी कोण्ग्रस् राजनैतिकदलाध्यक्षः ।
          नवदिल्ली> राहुल्गान्धी कोण्ग्रस् दलस्य अध्यक्षत्वेन नियुक्तः I निर्वाचन समिति अध्यक्षेण मुल्लप्पल्लि रामचन्द्रेण क्रियाविधिमनुसृत्य नियुक्तिः प्रख्यापिता। अन्ये यःकोऽपि निर्वचने न स्पर्धिताः इत्यनेन आसीत् राहुलस्य निर्वाचनम्। शनिवासरे प्रातः ११ वादने पदारोहः भविष्यति। ए ऐ सि सि स्थाने आयोक्ष्यमाणे विशेषकार्यक्रमे एव स्थानारोहसमारोहः। कोण्ग्रस् प्रवर्तकसमिति: अपि सन्दर्भे अस्मिन् आयोक्ष्यते । एकोनविंशति संवत्सरानन्तरमेव कोणग्रस्-अध्यक्षस्थानाय निर्वाचनम्।
अन्तर्जालस्य वेगः भारते न्यूनातिन्यूनम्। 'ब्रोड्बान्ट'स्य वेगेन ७८तम स्थाने।
        नवदिल्ली> अन्तर्जालवेगता मापने  भारतं बहुपृष्ठतः एव। अमेरिका, यु के , चीनः तथा आर्थिकायेन भारतस्य पृष्टतः स्थास्यमानेषु राष्ट्रेष्वपि इतानीं अन्तर्जालवेगः इतोऽपि अधिका वर्तते। 'फिक्सट् ब्रोडबान्ट्' अपि वेगतागणने अष्टचत्वारिंशतत् स्थाने एव। 'स्पीड् टेस्ट् ग्लोबर् इन्टक्स्' नाम संस्थया कृताध्ययनानुसारमेव इयं गणना।
         जंगम-दूरवाण्यां  प्रतिनिमेषस्य  62.66 एं बि एव भवति | अन्तर्जाल वेगेन नोर्वै एव विश्वे प्रथमस्थानमावहति। भारतस्य स्थानं १०९ तममेव। वेगमापकानुसारं ८.८० एम् बि भवति भारतस्य सामान्यवेगः।  नेतर्लान्ट् 53.01 एम् बि द्वितीयः, ऐस् लान्ट् 52.78 तृतीयः ,  यु ए इ‍ 46.83 एम् बि नवमः, कानड 39.58 एम् बि चतुर्दशतमः, चीनः 31.22 एम् बि एक त्रिंशत्तमः , यु के 26.75 एम् बि  त्रिचत्वा रिंशत्तमः,  अमेरिक्का 26.32 एम् बि चतुश्चत्वारिंशत्तम स्थाने च भवन्ति।

Monday, December 11, 2017

शरीरे हृदयद्वयः- हृद्रोगचिकित्सायां नूतनमार्गेण सह भारीयवैद्याः ।
        चेन्नै> हृदयरोपणमवश्यं किन्तु आन्तरिकावयवानां दोषेण न शक्यते। सन्दर्भेस्मिन् एतान् मरणवक्त्रात् रक्षितुमपि न शक्यते। इदानीं अस्याः समस्यायाः परिहारत्वेन नूतना चिकित्साक्रमः भारतीय वैधैः आरचितः। अधिकतया नूतनहदयं सन्निवेश्य एव नूतनचिकित्साविधिः। चेन्नै देशस्थाः  हृद्रोगवैद्याः एव प्रयत्नं कुर्वन्तः सन्ति। तैः कृतानि परीक्षणानि सफलतां प्राप्स्यन्ते।    परीक्षणार्थं द्वयोः शुनकयोः हृदययोः  कृते अधिकौ हृदयौ संयोजितौ। निविष्टः हृदयः शरीरे पूर्वं आसीनयोः  हृदययोः साह्यं अकुरुताम् । शुनकयोः उदरे एव हृदयः न्यक्षिप्तः। हृदयधमनिद्वारा उभौ हृदयौ बन्धितौ च। परीक्षणं विजयमासीत्। मानव हृदयेषु परीक्षणं कर्तुं अनुज्ञायै तिष्टन्तः सन्ति इदानीं वैद्याः।
           पि बालाजि, के एम् चेरियान्, मधुशङ्कर् आदयः वैद्याः एव अस्मिन् परीक्षणे भागभाजः अभवन्। चेन्नैस्थ फ्रोन्टियर् लैफ् लैन् चिकित्सालये एव इदं विशेषानुसन्धानं प्रचलत् ।
नियमान् विगणय्य अवश्यक्षेत्रे  कर्म करान् विन्यस्यते ।
नवदिल्ली >  पट्टिकाशकट-कर्मकरेषु प्रतिशतं पञ्चविंशति (२५%) कर्म कराणां नियुक्तिः नियमान् विगणय्य एव भवति इति रयिल् आयोगस्य निरीक्षणम्। नियमलङ्घन न जायते इति प्रबलंकर्तुं मण्डलीय कार्यालयाः निर्दिष्टाः अधुना। रयिल् संस्थायाः ८९००० संख्याकानां कर्मकराणां कर्मवितरण व्यवस्था प्रबन्धकव्यवस्था संविधानात् एव मण्डलीय कार्यालयाः उपयुज्यन्ते। लोक्को पैलट्, गार्ड् आदि प्राथमिक-विभागकर्मकराः एव अस्मिन् अन्तर्भवति। नियमानुसारं निर्वाचितेन सह अवश्यकान् अपि योजयितुं शक्यते। योजनं तेषां स्वास्थ्यः कर्मकुशलता च परिगण्यभवतु इति नियमः। किन्तु तं नियमं विगणय्य एव नियुक्तिः इति इदानीन्तन आवेदनस्य कारणम्। एषा नियुक्तिः सुरक्षायै भीषा भविष्यति इति आशङ्क्यते रयिल् आयोगेन।

Sunday, December 10, 2017

पेट्रोल् - मेथनोल् संयोजनाय केन्द्रं ; मूल्य-मलिनीकरणन्यूनीकरणं लक्ष्य। 
      अन्तरिक्षमलिनीकरणं तथा मूल्यं च न्यूनीकर्तुं पेट्रोल् तैलेन सह 'मेथनोल्' नामकं रासवस्तुं संयोजयितुं योजना आविष्क्रियते इति केन्द्रगतागतमन्त्रिणा नितिन् गड्करिवर्येणोक्तम्। आगामिनि लोकसभासम्मेलने एतदधिकृत्य प्रख्यापनं भविष्यतीति मुम्बय्यां कस्मिंश्चित् कार्यक्रमे तेन स्पष्टीकृतम्।  प्रतिशतं  पञ्चदश मेथनोल् संयोजितपेट्रोल् तैलस्य उपयोगेन मलिनीकरणस्य मानं प्रतिशतं पञ्चदशमितं न्यूनीकर्तुं शक्यते। चीनाराष्ट्रे एतादृशतैलस्य मूल्यं सप्तदश रूप्यकाणि प्रति लिटर् भवति। भारते तु द्वाविंशति रूप्यकाणि कर्तुं शक्यते इति सः प्रतीक्षां प्रकाशितवान्। 
     सप्ततिसहस्रं कोटि रूप्यकाणां व्ययं भाव्यमानानां पेट्रोल् संस्करणशालानां स्थाने मेथनोल् निक्षेपा -धिष्ठितसंरम्भाणां योजनायै परिचिन्तितुं पेट्रोलियं मन्त्रालयं प्रति आदिष्टमस्ति - तेनोक्तम्।
अपूर्वशोणितदानाय भारतपौरः। रक्तदानेन सोदरत्‍वं प्रकाशितम्।
               दोह > रक्तदानस्य आदर्शरूपः इव निधीष् रघुनाथः। केरले कण्णूर् जनपदस्थः भवति एषः। कुवैत् देशे आतुरालये आसन्नप्रसवा स्त्रीणां कृते आसीत् रक्तदानम्। कर्णाटकस्वदेशिनी भवति एषा। अस्याः रक्तः अपूर्व-रक्तपटल-विभागे अन्तर्भवति। मुम्बै श्रेण्याम् अन्तर्गतोऽयम् अपूर्व विभागः सहस्रेषु चत्वाराणाम् एव अस्ति। अतः शस्त्रक्रियायै रक्तस्य दौर्लभ्यम् अनुभूताः च। तथा सामूहिक-माध्यमद्वारा अन्वेषणम् आरब्धम्। खत्तर् मध्ये उद्योगं कुर्वन् अस्ति निधीषः। तस्य रक्तः अनुयोज्यः इति ज्ञात्वा खत्तरतः शीघ्रं प्रवेशनुमतिपत्रम् आयोज्य कुवैत् जाबरिय्य रक्त-संभरणालयं प्राप्य रक्तदानम् अकरोत् च। शस्त्रक्रिया यथाकालं प्राचलत्। इदानीम् अपत्येन सह माता ससुखं वसति। भारतस्य प्रवासिजनाः निधीशस्य प्रवृत्तिं सधन्यवादं स्मरन्ति।

Saturday, December 9, 2017

गुजरात् विधानसभानिर्वाचनं - प्रथमसोपानं मतदानमद्य। 
           अहम्मदाबाद् > गुजरात् विधानसभायाः १८२ अङ्गपरिमितेषु स्थानेषु ८९ स्थानानि प्रति अद्य मतदानं भविष्यति। सौराष्ट्रा, दक्षिणगुजरात्, कच्च् इत्येतासु प्रविश्यासु १९ जनपदेषु एवाद्य निर्वाचनं प्रचलदस्ति। ९७७ स्थानाशिभ्यः २.१२कोटि मतदानिनः स्वाधिकारं प्रयोजयन्ति। २४,६९८ मतदानस्थानानि सन्ति। मतदानयन्त्रैः सह 'विविपाट्' यन्त्राण्यपि उपयुज्यन्ते। भा ज पा - कोण्ग्रस् दलयोः प्रतियोगिता एव प्राधान्येन दृश्यते। भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय राहुलगान्धी च प्रचारणनेतृत्वमावहतः।  निर्वाचनस्य द्वितीयसोपानं डिसम्बर् १४तमे दिनाङ्के भविष्यति।
वैय्यक्तिक-निगूढता संरक्षणीया। जयललितायाः अङ्गुलीमुद्रां स्वीकर्तुमादेशः निवारितः।
                  नव दिल्ली > निर्वाचनानुबन्धतया जायमान अलीकान् विरुध्य न्यायव्यवहारे तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः अङ्गुल्याः मुद्रां अवश्यकम् इत्युक्त्वा तमिल्नाट् राज्यस्य उच्चन्यायालयेन कृतस्य आदेशस्य बाधा। अङ्गुलीमुद्रायैः बंगलूरु पारप्पन कारागृहाधिकृताय तथा UIDI संस्थां प्रति च दत्तस्य अदेशस्य एव बाधा अभवत् । सर्वोच्च न्यायालयेन एव बाधां आदिशत्। न्यायव्यवहारश्रवणाय मुख्यन्यायाधिपः दीपक् मिश्रः, न्यायाधिपाः, एम् एम्. खान् विक्कर्, डि. वै चन्द्रचूढः च उपविष्टाः आसन्। षोडशेत्तर दिसहस्र (२०१६) तमे कृते 'तिरुप्रंकुण्ड्रं' उप निर्वाचने अलीकारोपणम् अवरोध्य आसीत् व्यवहारः।  निर्वाचने स्पर्धित: बि शरवणः एव न्यायव्यवहारं कृतः।  तस्मिन् समये जयललिता अतुरालये चिकित्सायाम् आसीत्। अतः अङ्गुली मुद्रायां सत्यः नास्ति  इत्यासीत् व्यवहारास्पदा  घटना। किन्तु निधनानामपि वैय्यक्तिक-निगूढता अस्ति। अतः जयललितायाः अनुमतिं विना अङ्गुलीमुद्रा उपयुज्य वा वैयक्तिक निगूढता उद्घाटयितुं नशक्यते इति सर्वोच्चन्यायालयेन अक्तम्।
नवजातमृत्युप्रकरणम्  
          दिल्ली >  दील्लीस्थे मैक्स चिकित्सालये नवजातशिशो: मृत्युप्रकरणे   दिल्लीसर्वकारेण कठोरकार्यान्वयनं कृतम् । दिल्ल्या: स्वास्थ्यमन्त्री सत्येन्द्रजैन: अभाषत् यत् नवजातशिशो: मृत्युप्रकरणे दिल्ल्या: शालीमारबागस्थितस्य   मैक्स चिकित्सालयस्य अनुमतिपत्रं निरस्तीकृतम् । दिल्ली प्रशासनस्य त्रिसदस्यीयान्वीक्षसमित्या चिकित्सालय: दोषित्वेन प्रतिपादित: ।

          प्राथमिक्या ज्ञायते यत् प्रसवकालात् परिजनेभ्य: वपूंसि समर्पणकालं यावत् चिकित्सालयप्रशासनेन अनियमितता विहितासीत्  । समित्या मंगलवासरे  प्राथमिकप्रतिवेदनं स्वास्थ्यमन्त्रिणे सत्येन्द्रजैनाय समर्पितमासीत् ।

          जीवितशिशु: यो हि मैक्स चिकित्सालयेन मृत: घोषित: आसीत् तस्य मृत्यु: शुक्रवासरे अभवत् । 
समित्या निजान्वीक्षणे ज्ञातं यत् चिकित्यालयप्रशासनेन प्रसवकालिकनिश्चितनियमानां पालनं नैव कृतमासीत् । शिशो जीवनसम्बद्धपरीक्षणमपि नैव कृतमासीत् , लिखितदिशानिर्देशं विनैव शिशु: परिजनेभ्य: अर्पित: आसीत् । एतदतिरिच्य मृत: जीवित: शिशु: सहैव स्थापितौ स्त: ।
आधारपत्रस्य अलभ्यमानानां आनुकूल्यं मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम्।
           नवदेहली> क्षेमपद्धत्यः, चलती दूरवाणी संख्या, आर्थिकालय वैय्यक्तिकसंख्या इत्यादीन् आधारपत्रेण सह योजनीयस्य विषये समर्पितानां आवेदनानामुपरि सर्वोच्च न्यायालयस्य पञ्चाड्कसमितिः आगामिनि सप्ताहे परिगणिष्यते। आधारपत्रस्य अलभ्यमानानां कृते मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम् क्षेमपद्धतीनां आनुकूल्यं न निषिध्यते इति अट्टोर्णी जनरल् के के वेणुगोपालेन व्यक्तीकृतम् उच्चतरन्याधिपः दीपक् मिश्रस्य पुरतः श्याम दिवान् आधापपद्धतिः रेद्धव्या इति अवदत्। वर्षेभ्यः गच्छती एषा पद्धती न रेद्धुं शक्यते, आधारपत्रस्य अलभ्यमानानां कृते समयः दीर्घीकृत्य दास्यतीति वेणुगोपालेन व्यक्तीकृतम्।

Friday, December 8, 2017

संस्कृतछात्र-शिल्पशाला सम्पद्यते।
         कोच्ची> केरलसर्वकारस्य शिक्षाविभागेन आयोजिताः संस्कृत-छात्रशिल्पशालाः विविध-जनपदस्तरेषु  प्रचलन्ति। छात्राणां मनसि संस्कृताभिमुख्यम् उद्पादयितुम् उद्दिश्य  आस्वाद्यरीत्या एव कार्यक्रमः आयोजितः।
        भारते संस्कृतशिक्षाक्षेत्रे प्रथमकक्ष्यातः अरभ्य संस्कृताध्ययनाय  सन्दर्भः केरलराज्ये एव इति विशेषताप्यस्ति। प्रथम कक्ष्यातः संस्कृताध्ययनम् आरभ्य इदानीं संवत्सरचतुष्टयं  सम्पन्नमस्ति। आयुर्वेदादि विषयेषु केरल राज्यस्य अधीशत्वस्य कारणमपि  जनानां संस्कृतानुरागः एव।
चीनस्य सैनिक-प्रक्रियां निरीक्षितुं नूतनं वैमानिकरहितं विमानम्।
              नवदिल्ली > भारतस्य नूतनसंस्थया चीनस्य सैनिक प्रक्रियां निरीक्षितुं नूतनं वैमानिक रहित विमानम् सङ्कलितम्। नोयिड केन्द्रीकृत्य एव भवति एतस्याः संस्थायाः प्रवर्तनम्।
पञ्चषष्टिसहस्रं (६५०००)पादपरिमितां उन्नत्यां उड्डयित्वा वासरत्रय-पर्यन्तं अन्तरिक्षे यापनं कर्तुं शक्तं भवति विमानमिदम् इति वदति निर्मातारः ।  सुरक्षा निरीक्षण संविधानाय बहु सहायकं भवति इदं विमानमिति मन्यते|  न्यूस् पेय्स् रिसर्च् आन्ट टेक्नोलजीस् नाम निज़ीय संस्थया निर्मितं विमानं राष्ट्रस्य प्रप्रथमं निजीय संरम्भमेव।
'जालियन् वालाबाग्' - ब्रिट्टन् राष्ट्रेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभापतिः। 
           अमृतसरः > एकशतकात्पूर्वं भारते स्वतन्त्रतान्दोलनवेलायां जालियन् वालाबाग् नामके उद्याने ब्रिट्टन् अधिकारिभिः कृतायां गणहत्यायां  ब्रिट्टन् सर्वकारेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभाध्यक्षः सादिख् खान् वर्यः अवोचत्। पञ्चाबे 'जालियन् वालाबाग्' स्मारकसन्दर्शनवेलायामेव खानस्य अयं प्रस्तावः। 
        जालियन् वालाबाग् गणहत्यायाः स्मारकदर्शनेन अत्यधिकम् अस्वस्थः जातः, अविस्मरणीयः अयं दुरन्तः इति च तेन सन्दर्शकग्रन्थे लिखितम्। इमां गणहत्याम् अधिकृत्य भारतं प्रति ब्रिट्टीष् सर्वकारेण इतःपश्चादपि क्षमां याचितव्यमिति च तेन उल्लिखितम्।
        भारतस्य स्वतन्त्रताप्रक्षोभवेलायां पञ्चाबे जालियन् वालाबाग् नामके उद्याने सम्मिलितान् जनान् प्रति जनरल् डयर् नामकस्य आरक्षकाधिकारिणः नेतृत्वे संवृत्तेन भुशुण्डिप्रयोगेन ४०० जनाः हता इत्यस्ति ब्रिट्टीष् सर्वकारस्य लेख्यप्रमाणम्। किन्तु उपसहस्रमिति भारतस्य प्रामाणिकसंख्या।
सियाङ् नद्याः जलं उपयोगरहितम् अभवत् । चीनस्य प्रक्रिया इत्याशङ्क्यते।
        गुवाहत्ति> उत्तर अरुणाचलप्रदेशस्य जलस्रोतः भवति सियाङ् नदी। अस्याः नद्याः जलं सकल माहर्तुं चीनेन बृहन्नालिका निर्मिता इत्याशङ्का अस्ति इदानीम्। नदीजलस्य उपयोगराहित्यस्य कारणं चीनस्य बृहन्नालिका-निर्माणमिति वदन्ति विशेषज्ञाः। नवंबर् फेब्रुवरिमासे समृद्धया प्रवहिता आसीदियम्। किन्तु इदानीं श्यामवर्णेन प्रवहति। मलिनपङ्केन पूरितः च अस्ति। 

Thursday, December 7, 2017

जरुसलेम् इस्रायेलस्य राजनगरीति ट्रम्पस्य प्रख्यापनं - पश्चिमेष्यायां नूतनसङ्घर्षाय बीजावापः। 
         वाषिङ्टण् > कालाकालम् अनुवर्तमानं विदेशनयं विगणय्य , जरुसलेमनगरं इस्रायेल् राष्ट्रस्य राजधानीरूपेण अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः अङ्गीकृतवान्। स्वत एव कलुषिते पश्चिमेष्यामण्डले नूतनसङ्घर्षाय हेतुः भविष्यतीदं प्रख्यापनम्। अमेरिक्कायाः सख्यराष्ट्राणि अभिव्याप्य अनेकेषां राष्ट्राणाम् अभ्यर्थनां तृणवत्कृत्य आसीत् ह्यः 'वैट् हौस्' मध्ये ट्रम्पस्य प्रख्यापनम्। जरुसलेमम् इस्रायेलस्य राजधानीरूपेण अङ्गीक्रियमाणं प्रथमराष्ट्रं भवति अमेरिका ।
गुजराते प्रथमचरणात्मकनिर्वाचनानां कृते प्रचारस्याद्य अन्तिमो दिवसः
           सूरत् > गुजरातविधानसभाया: प्रथमचरणात्मकनिर्वाचनानां कृते  प्रचाराभियानस्य अद्य अन्तिमो दिवस: वर्तते। सायं पञ्चवादने प्रथमचरणात्मकप्रचार: पूर्णातां यास्यति । सर्वाणि दलानि मतदातृन् स्वपक्षे कर्तुं संलग्नानि सन्ति । प्रधानमन्त्रिणा नरेन्‍द्रमोदिना प्रोक्तं भाजपाप्रशासनं जनजातीयजनानां कल्‍याणाय कार्यमाचरति। गतदिने नेत्रांगे नैर्वाचिकजनसभायां श्रीमोदी प्रावोचत् यत्  काङ्ग्रेसदलेन 50 वर्षाणि यावत् देशे शासनं कृतं परं  जनजातीयमन्त्रालयस्य स्थापना नैव कृता । अपि च यदा अटलबिहारीवाजपेयी प्रधानमन्त्री निर्वाचित: तदा पृथक्तया जनजातीयमन्त्रालय: स्थापित: ,  जनजातीयजनेभ्यश्च  बजट  प्रावधानं कृतम् ।

       प्रथानमन्त्रिणा मोदिना प्रतिपादितं यत् राज्‍ये बालिकाशिक्षायां विशेषतया जनजातीयबालिकानां स्थितौ परिष्कार: सञ्जात:। तेन काङ्ग्रेसदलाक्षिप्तं यत् तेन भारतस्य स्‍वतन्त्रतान्दोलने जनजातीयानां योगदानं विस्मृतम् अथ च तद्दलं विचारयति यत् स्वतन्त्रतासङ्ग्रामे केवलम् एकस्यैव परिवारस्य कारणेन विजय: अधिगत:। 
पल्लीतः ऐ एस्‌ आर् ओ संस्थां प्रति।
          मुम्बै> मुम्बै देशस्थ फिल्टर् पाड नाम पल्ली प्रदेशस्य गृहस्था इन्दू नामिका षड्चत्वारिंशत् वयस्का माता ऐ एस् आर् ओ संस्थाम् अधिकृत्य न श्रुतवती। अष्टमकक्षा पर्यन्तं शिक्षां प्राप्तवत्याः अस्याः ज्ञानस्य उपरि आसीत् नक्षत्र समूहाः तथा बाह्याकाश-विक्षेपणादयश्च। किन्तु अस्या पुत्रः प्रथमेष् हिर्वे ऐ एस् आर् ओ संस्थायाः सोपाने आरुह्यते अधुना। मातुः दुःखाश्रुः सन्तोषाश्रुवत् परिणमति।
        दौर्लभ्यस्य आधिक्ये आसीत्  प्रथमेशस्य जीवनम्। ततः सम्यक् अध्ययनं कृत्वा एव एषः प्रथमेशः ऐ एस् आर् ओ वैज्ञानिकस्य  पदे प्रविशाति। विद्युत् विज्ञानविभागे एव अस्य नियुक्तिः। बल्ये मातापितरौ तं  कस्यचन भाविनिकालाध्ययन-निर्देशकस्य समीपं अनयत् । सः तं साहित्याध्ययनाय निरदिशत् । किन्तु यन्त्रविज्ञानीयम् अध्येतुमेव अस्ति पुत्रस्य अभिलाषः इति ज्ञात्वा तदर्थं पितरौ साह्यमकुरुताम् । प्रथमेशः विद्युत्यन्त्र वैज्ञानिकं अध्येतुमारब्धवान् च।
          कालः अतीतः। इदानीं ऐ एस्‌ आर् ओ संस्थया उपषोडशसहस्रम् (१६०००)आवेदनपत्रेभ्यः चितानां नवसंख्यानां मध्ये  प्रथमेशोऽपि अन्तर्भवति।