OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 11, 2017

शरीरे हृदयद्वयः- हृद्रोगचिकित्सायां नूतनमार्गेण सह भारीयवैद्याः ।
        चेन्नै> हृदयरोपणमवश्यं किन्तु आन्तरिकावयवानां दोषेण न शक्यते। सन्दर्भेस्मिन् एतान् मरणवक्त्रात् रक्षितुमपि न शक्यते। इदानीं अस्याः समस्यायाः परिहारत्वेन नूतना चिकित्साक्रमः भारतीय वैधैः आरचितः। अधिकतया नूतनहदयं सन्निवेश्य एव नूतनचिकित्साविधिः। चेन्नै देशस्थाः  हृद्रोगवैद्याः एव प्रयत्नं कुर्वन्तः सन्ति। तैः कृतानि परीक्षणानि सफलतां प्राप्स्यन्ते।    परीक्षणार्थं द्वयोः शुनकयोः हृदययोः  कृते अधिकौ हृदयौ संयोजितौ। निविष्टः हृदयः शरीरे पूर्वं आसीनयोः  हृदययोः साह्यं अकुरुताम् । शुनकयोः उदरे एव हृदयः न्यक्षिप्तः। हृदयधमनिद्वारा उभौ हृदयौ बन्धितौ च। परीक्षणं विजयमासीत्। मानव हृदयेषु परीक्षणं कर्तुं अनुज्ञायै तिष्टन्तः सन्ति इदानीं वैद्याः।
           पि बालाजि, के एम् चेरियान्, मधुशङ्कर् आदयः वैद्याः एव अस्मिन् परीक्षणे भागभाजः अभवन्। चेन्नैस्थ फ्रोन्टियर् लैफ् लैन् चिकित्सालये एव इदं विशेषानुसन्धानं प्रचलत् ।