OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 12, 2017

अन्तर्जालस्य वेगः भारते न्यूनातिन्यूनम्। 'ब्रोड्बान्ट'स्य वेगेन ७८तम स्थाने।
        नवदिल्ली> अन्तर्जालवेगता मापने  भारतं बहुपृष्ठतः एव। अमेरिका, यु के , चीनः तथा आर्थिकायेन भारतस्य पृष्टतः स्थास्यमानेषु राष्ट्रेष्वपि इतानीं अन्तर्जालवेगः इतोऽपि अधिका वर्तते। 'फिक्सट् ब्रोडबान्ट्' अपि वेगतागणने अष्टचत्वारिंशतत् स्थाने एव। 'स्पीड् टेस्ट् ग्लोबर् इन्टक्स्' नाम संस्थया कृताध्ययनानुसारमेव इयं गणना।
         जंगम-दूरवाण्यां  प्रतिनिमेषस्य  62.66 एं बि एव भवति | अन्तर्जाल वेगेन नोर्वै एव विश्वे प्रथमस्थानमावहति। भारतस्य स्थानं १०९ तममेव। वेगमापकानुसारं ८.८० एम् बि भवति भारतस्य सामान्यवेगः।  नेतर्लान्ट् 53.01 एम् बि द्वितीयः, ऐस् लान्ट् 52.78 तृतीयः ,  यु ए इ‍ 46.83 एम् बि नवमः, कानड 39.58 एम् बि चतुर्दशतमः, चीनः 31.22 एम् बि एक त्रिंशत्तमः , यु के 26.75 एम् बि  त्रिचत्वा रिंशत्तमः,  अमेरिक्का 26.32 एम् बि चतुश्चत्वारिंशत्तम स्थाने च भवन्ति।